________________
आगम
“सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [१५], उद्देशक [-], मूलं [२७...], नियुक्ति: [१३६]
(०२)
सूत्रकृताङ्गं शीलाका-
प्रत सूत्रांक ||२७||
॥२५३॥
అంతలా పెంచాం
कुर्वते, तस्या अपि नामादिकश्चतुर्धा निक्षेपो विधेयः, तत्रापि द्रव्यसंकलिका निगडादौ भावसंकलना तूतरोत्तरविशिष्टाध्यवसाय- १५आदासंकलनम् , इदमेव वाऽध्ययनम् , आघन्तपदयोः संकलनादिति । येषामादानपदेनाभिधानं तन्मतेनादी यत्पदं तदादानपदमा नीयाध्य | अत आदेनिक्षेपं कर्तुकाम आह-आदेर्नामादिकश्चतुर्धा निक्षेपः, नामस्थापने सुगमतादनात्य न्यादि दर्शयति-द्रव्यादिः | पुनः 'द्रव्यस्य परमाण्वादेयः 'खभावः' परिणतिविशेषः 'खके थाने' खकीये पोये प्रथमम्-आदौ भवति स द्रव्यादिः, द्रव्यस्य दध्यादेयं आधः परिणतिविशेषः क्षीरस्य विनाशकालसमकालीनः, एवमन्यस्यापि परमाण्वादेव्यस्य यो यः परिणतिविशेषः प्रथ-12 ममुत्पद्यते स सर्वोऽपि द्रव्यादिर्भवति । ननु च कथं क्षीरविनाशसमय एव दध्युत्पादः, तथाहि-उत्पादविनाशौ भावाभावरूपौ वस्तुधर्मों वर्तेते, न च धर्मो धर्मिणमन्तरेण भवितुमर्हति, अत एकमिन्नेव क्षणे तद्धर्मिणोदधिक्षीरयोः सत्ताऽवाप्नोति, एतच्च । दृष्टेष्टबाधितमिति, नैष दोषः, यस्य हि वादिनः क्षणमात्र वस्तु तस्यायं दोषो, यस्य तु पूर्वोचरक्षणानुगतमन्वयि द्रव्यमस्ति । | तस्यायं दोष एव न भवति, तथाहि-तत्परिणामिद्रव्यमेकसिन्नेव क्षणे एकेन खभावनोत्पद्यते परेण विनश्यति, अनन्तधर्मात्म| कसाबस्तुन इति यत्किचिदेतत् । तदेवं द्रव्यय विवक्षितपरिणामेन परिणमतो य आधः समयः स द्रव्यादिरिति स्थित, द्रव्यस्य प्राधान्येन विवक्षितलादिति ॥ साम्प्रतं भावादिमधिकृत्याह-भावः अन्तःकरणस्य परिणतिविशेषस्तं 'बुद्धाः' तीर्थकरगणधरादयो 'व्यपदिशन्ति' प्रतिपादयन्ति, तद्यथा-आगमतो नोआगमतश्च, तत्र नोआगमतः प्रधानपुरुषार्थतया चिन्त्यमानखात् 'पञ्चवि-18
॥२५॥ धः पञ्चप्रकारो भवति, तद्यथा-प्राणातिपातविरमणादीनां पञ्चानामपि महावतानामाघः प्रतिपनिसमय इति, तथा 'आगम-18 ओ इत्यादि, आगममाश्रित्य पुनरादिरेवं द्रष्टव्यः, तद्यथा-यदेतद्गणिन:-आचार्यस्य पिटक-सवेखमाधारो वा तहादशाङ्गं भव
दीप अनुक्रम [६०६]
मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[२], अंग सूत्र-[०२] "सुत्रकृत्” मूलं एवं शिलांकाचार्य-कृत् वृत्ति: 'संकलिका' शब्दस्य नामादि निक्षेपाः, आदि पदस्य निक्षेपा:
~510~