SearchBrowseAboutContactDonate
Page Preview
Page 512
Loading...
Download File
Download File
Page Text
________________ आगम “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्तिः ) श्रुतस्कंध [१.], अध्ययन [१५], उद्देशक [-], मूलं [१], नियुक्ति: [१३६] (०२) प्रत ceaesereeroeserved सूत्रांक ||१|| ति, तुशब्दादन्यदप्युपाङ्गादिकं द्रष्टव्यं, तस्य च प्रवचनस्यादिभूतो यो ग्रन्थस्तस्याप्याद्यः श्लोकस्तत्राप्याद्यं पदं तस्यापि प्रथमम क्षरम् , एवं विधो बहुप्रकारो भावादिद्रष्टव्य इति । तत्र सर्वस्यापि प्रवचनस्थ सामायिकमादिस्तस्थापि करोमीति पदं तस्यापि K ककारो, द्वादशानां खङ्गानामाचाराङ्गमादिस्तस्यापि शखपरिज्ञाध्ययनमस्खापि च जीवोद्देशकस्तस्यापि 'सुर्य'ति पदं तस्थापि सु कार इति, अस्य च प्रकृताङ्गस्य समयाध्ययनमादिस्तस्यापि आधुद्देशक श्लोकपादपदवर्णादिष्टव्य इति । गतो नामनिष्पनो निक्षेपः, तदनन्तरमस्खलितादिगुणोपेतं सूत्रमुचारयितव्यं, तबेदम् जमतीतं पडुपन्नं, आगमिस्सं च णायओ । सवं मन्नति तं ताई, दसणावरणंतए ॥१॥ अंतए वितिगिच्छाए, से जाणति अणेलिसं । अणेलिसस्स अक्खाया, ण से होइ तहिं तहिं ॥२॥ तहिं तहिं सुयक्खायं, से य सच्चे सुआहिए । सया सञ्चेण संपन्ने, मित्तिं भूएहि कप्पए ॥३॥ भूएहिं न विरुज्झेजा, एस धम्मे बुसीमओ । बुसिमं जगं परिन्नाय, अस्सि जीवितभावणा ॥४॥ अस्स चानन्तरसूत्रेण संबन्धो वक्तव्यः, स चाय, तद्यथा-आदेयवाक्यः कुशलो व्यक्तोऽर्हति तथोक्तं समाधि भापितुं, यश्च 8 यदतीतं प्रत्युत्पन्नमागामि च सर्वमवगच्छति स एव भाषितुमर्हति नान्य इति । परम्परसूत्रसंबन्धस्तु य एवातीतानागतवर्तमानकालत्रयवेदी स एवाशेषवन्धनानां परिज्ञाता त्रोटथिता वेत्येतदुध्येतेत्यादिका संबन्धोऽपरसूत्रैरपि स्वबुवा लगनीय इति । तदेवं प्रतिपादितसंवन्धस्यास्य सूत्रस व्याख्या प्रस्तूयते—यक्किमपि द्रव्यजातमतीतं यच्च प्रत्युत्पनं यच्चानामतम्-एण्यत्कालभावि Secenectioescenesesesents दीप अनुक्रम [६०७] 978292 मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[२], अंग सूत्र-[०२] "सुत्रकृत" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: मूल-सूत्रस्य आरम्भ:, ~511~
SR No.004102
Book TitleAagam 02 SOOTRAKUT Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages860
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size176 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy