SearchBrowseAboutContactDonate
Page Preview
Page 510
Loading...
Download File
Download File
Page Text
________________ आगम (०२) प्रत सूत्रांक ||२७|| दीप अनुक्रम [६०६] “सूत्रकृत्” अंगसूत्र-२ (मूलं+निर्युक्तिः+वृत्तिः) श्रुतस्कंध [१.], अध्ययन [१५], उद्देशक [-] मूलं [२७...], निर्युक्ति: [१३६] Education intimational - अथवा 'जमतीय'ति अस्याध्ययनस्य नाम, तथादानपदेन, आदावादीयते इत्यादानं, तब ग्रहणमित्युच्यते, तत आदानग्रहणयोनिक्षेपार्थं निर्मुक्तिकृदाह - 'आदाणे' इत्यादि, आदीयते कार्यार्थिना तदित्यादानं कर्मणि ल्युट् प्रत्ययः, करणे वा, आदीयते गृह्यते स्वीक्रियते विवक्षितमनेनेतिकृत्वा, आदानं च पर्यायतो ग्रहणमित्युच्यते, तत आदानग्रहणयोनिंक्षेपो ( पे) भवति द्वौ चतुष्कौ, तद्यथानामादानं स्थापनादानं द्रव्यादानं भावादानं च तत्र नामस्थापने क्षुण्णे, द्रव्यादानं वित्तं यसालौकिकैः परित्यक्तान्यकर्तव्यैर्महता लेशेन तदादीयते, तेन वाऽपरं द्विपदचतुष्पदादिकमादीयत इतिकृत्वा, भावादानं तु द्विधा - प्रशस्तमप्रशस्तं च, तत्राप्रशस्तं क्रोधाद्युदयो मिथ्यावाचिरत्यादिकं वा प्रशस्तं तूत्तरोत्तरगुणश्रेण्या विशुद्धाध्यवसायकण्डकोपादानं सम्यग्ज्ञाना|दिकं वेत्येतदर्थप्रतिपादन परमेतदेव वाऽध्ययनं द्रष्टव्यमिति, एवं ग्रहणेऽपि नामादिकश्चतुर्धा निक्षेपो द्रष्टव्यः, भावार्थोऽप्यादानप| दस्येव द्रष्टव्यः, तत्पर्यायसादस्येति । एतच ग्रहणं नैगमसंग्रहव्यवहारर्जुमुत्रार्थनयाभिप्रायेणादानपदेन सहालोच्यमानं शकेन्द्रादि| वदेकार्थम् - अभिन्नार्थ भवेत्, शब्दसमभिरुद्धेत्थंभूतशब्दनयाभिप्रायेण च नानार्थं भवेत् । इह तु 'प्रकृतं' प्रस्ताव 'आदाने' आदानविषये यत आदानपदमाश्रित्यास्याभिधानमकारि, आदानीयं वा ज्ञानादिकमाश्रित्य नाम कृतमिति ॥ आदानीयाभिधान| स्यान्यथा वा प्रवृत्तिनिमित्तमाह-यत् पदं प्रथम श्लोकस्य तदर्धस्य च अन्ते - पर्यन्ते तदेव पदं शब्दतोऽर्थत उभयतश्च द्वितीय श्लोक| स्यादौ तदर्थस्य वादी भवति एतेन प्रकारेण - आद्यन्तपदसदृशखेनादानीयं भवति, एष आदानीयाभिधानप्रवृत्तेः 'पर्यायः' | अभिप्रायः अन्यो वा विशिष्टज्ञानादि आदानीयोपादानादिति । केचित्तु पुनरस्याध्ययनस्थान्तादिपदयोः संकलनात्संकलिकेति नाम १] कर्मकरणयोदात् यद्वा धातुभेदेनार्थभेदात् सामान्यं ग्रहणं आदावादानादादानमिति वा भेदः । For Full Crestwest मुनि दीपरत्नसागरेण संकलित ..... आगमसूत्र [०२], अंग सूत्र- [ ०२] “सुत्रकृत्” मूलं एवं शिलांकाचार्य कृत् वृत्तिः 'आदान' शब्दस्य अर्थः एवं भेदा:, ~509~ www.janbrary.org
SR No.004102
Book TitleAagam 02 SOOTRAKUT Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages860
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size176 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy