________________
आगम
(०२)
“सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [१], उद्देशक [१], मूलं [गाथा-१४], नियुक्ति: [३४] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०२], अंग सूत्र-[०२] “सुत्रकृत्” मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत सूत्रांक ||१४||
Sapa90920000
व्याख्यायते-ये एते अकारकवादिन आत्मनोऽमूर्तबनित्यखसर्वव्यापिलेभ्यो हेतुभ्यो निष्क्रियखमेवाभ्युपपन्नाः तेषां य एष 'लोको' जरामरणशोकाक्रन्दनहर्षादिलक्षणो नरकतिर्यश्मनुष्यामरगतिरूपः सोऽयमेवंभूतो निष्क्रिये सत्यात्मन्यप्रच्युतानुत्पन्नस्थि| रैकखभाचे 'कुत:' कसाढेतोः सात् !, न कथश्चित्कुत्तश्चित्स्यादित्यर्थः, ततश्च दृष्टेष्टवाधारूपात्तमसोज्ञानरूपाते तमोऽन्तरं-निकृष्टं यातनास्थानं यान्ति, किमिति ?, यतो 'मन्दा' जडाः प्राण्यपकारकाऽऽरम्भनिश्रिताश्च ते इति । अधुना नियुक्तिकारोऽकारकवादिमतनिराकरणार्थमाह
को वेएई अकयं ? कयनासो पंचहा गई मस्थि । देवमणुस्सगयागइ जाईसरणाइयाणं च ॥ ३४ ॥
आत्मनोऽकर्तृवात्कृतं नास्ति, ततश्चाकृतं को चेदयते ?, तथा निष्क्रियते वेदनक्रियाऽपि न घटा प्राश्चति, अथाकृतमप्यनुभू| येत तथा सत्यकृतागमकृतनाशापत्तिः स्यात् , ततश्च एककृतपातकेन सर्वेः प्राणिगणो दुःखितः स्यात् पुण्येन च सुखी स्यादिति,81 | न चैतद् दृष्टमिष्टं वा, तथा च्यापिखानित्यखाश्चात्मनः 'पञ्चधा' पञ्चप्रकारा नारकतियें अनुष्यामरमोक्षलक्षणा गतिने भवेत् ॥ ततश्च भवतां सांख्यानां कापायचीवरधारणशिरस्तुण्डमुण्डनदण्डधारणभिक्षाभोजिसपञ्चरात्रोपदेशानुसारयमनियमाद्यनुष्टान, तथा ||६ "पञ्चविंशतितत्वज्ञो, यत्र तत्राश्रमे रतः । जटी मुण्डी शिखी वापि, मुच्यते नात्र संशयः॥१॥" इत्यादि सर्वमपार्थकमाप्नोति तथा । | देवमनुष्यादिषु गत्यागती न स्याता, सर्वव्यापिखादात्मनः, तथा नित्यखाच विस्मरणाभावाजातिसरणादिका च क्रिया नोपप-18॥ द्यते, तथा आदिग्रहणात् 'प्रकृतिः करोति पुरुष उपमुझे इति अजिक्रिया या समाश्रिता साऽपि न प्राप्नोति, तस्सा अपि क्रिया-1 खादिति, अथ 'मुद्राप्रतिबिम्बोदयन्यायेन भोग'इति चेत्, एतत्तु निरन्तराः सुहृदः प्रत्येष्यन्ति, वाचावलात् , प्रतिबिम्बोदयस्या
दीप
अनुक्रम [१४]
eseseneestol
SaintaintunM
unal
marary.org
~49~