SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ आगम (०२) “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [१], उद्देशक [१], मूलं [गाथा-१४], नियुक्ति: [३५] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०२], अंग सूत्र-[०२] "सुत्रकृत्” मूलं एवं शिलांकाचार्य-कृत् वृत्ति: ध्ययने अ प्रत सूत्रांक ||१४|| दीप सूत्रकृताङ्गं पिच क्रियाविशेषत्वादेव, तथा नित्ये चाविकारिण्यात्मनि प्रतिविम्बोदयस्थाभावाद्यत्किश्चिदेतदिति ॥ ३४ ॥ ननु च भूजिकि-18 १ समया शीलाकरयामात्रेण प्रतिविम्बोदयमात्रेण च यद्यप्यात्मा सक्रियः तथापि न तावन्मात्रेणासाभिः सक्रियत्वमिष्यते, किं तर्हि , समस्तक्रि-18 चाय- यावखे सतीत्येतदाशव नियुक्तिकृदाह कारकवाचियुतं दिनिरा. | णहु अफलधोवणिच्छितकालफलत्तणमिहं अदुमहेऊ । णादुद्धथोचबुद्धसणे णगावित्तणे हेऊ ॥ ३५॥ . 18 ॥२३॥ 181 महु' नैवाफलत्वं द्रुमाभावे साध्ये हेतुर्भवति, नहि यदैव फलवांस्तदैव द्रुमः अन्यदा त्वद्रुम इति भावः, एवमात्मनोऽपि ४|| सुप्ताद्यवस्थायां यद्यपि कथश्चिनिष्क्रियत्वं तथापि नैतावता त्वसौ निष्क्रिय इति व्यपदेशमहेति, तथा स्तोकफलत्वमपि न वृक्षा-1 8 भावसाधनायालं, स्वल्पफलोऽपि हि पनसादिवृक्षव्यपदेशभाग्भवति, एवमात्माऽपि खल्पक्रियोऽपि क्रियावानेव, कदाचिदेषा मतिर्भवतो भवेत्-स्तोकक्रियो निष्क्रिय एव, यथैककार्षापणधनो न धनित्व(व्यपदेश)मास्कन्दति, एवमात्माऽपि खल्पक्रियत्वाद-16 क्रिय इति, एतदप्यचारु, यतोऽयं दृष्टान्तः प्रतिनियतपुरुषापेक्षया चो(त्रो पगम्यते समस्तपुरुषापेक्षया वा?, तत्र यद्यायः पक्षः तदा | सिद्धसाध्यता, यतः--सहस्रादिधनवदपेक्षया निर्धन एवासौ, अथ समस्तपुरुषापेक्षया तदसाधु, यतोऽन्यान् जरचीवरधारिणोऽपेक्ष्य || 18| कापोपणधनोऽपि धनवानेव, तथाऽऽस्मापि यदि विशिष्टसामयोपेतपुरुषक्रियापेक्षया निष्क्रियोऽभ्युपगम्यते न काचित्क्षतिः सामा-18 न्यापेक्षया तु क्रियावानेव, इत्यलमतिप्रसङ्गेन, एवमनिश्चिताकालफलत्वाख्यहेतुद्वयमपि न पक्षाभावसाधकम् इत्यादि योज्य, 1 | चोच्यते प्र. अनुक्रम [१४] २३॥ RERucatunnilme Taurasurary.com ~50~
SR No.004102
Book TitleAagam 02 SOOTRAKUT Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages860
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size176 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy