________________
आगम
(०२)
“सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [१], उद्देशक [१], मूलं [गाथा-१४], नियुक्ति: [३३] मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र-[०२], अंग सूत्र-०२] “सुत्रकृत्” मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत
सूत्रकृताङ्गं शीलाङ्काचाीय
सूत्रांक
त्तियुत
||१४||
॥२२॥
दीप
विनश्यापरपर्यायान्तरेणोत्पद्यते, न पुनस्तरेव सह विनश्यतीति । तथा यदुक्तं-धर्मिणोऽभावात्तद्धर्मयोः पुण्यपापयोरभाव इति, 18|१समयातदप्यसमीचीनं, यतो धर्मी तावदनन्तरोक्तिकदम्बकेन साधितः, तत्सिद्धौ च तद्धर्मयोः पुण्यपापयोरपि सिद्धिवसेया जगद्वैचित्र्य- ध्ययने तदर्शनाच्च । यत्तु खभावमाश्रित्योपलशकलं दृष्टान्तसेनोपन्यस्तं तदपि तदोक्तृकर्मवशादेव तथा तथा संवृत्तमिति दुर्निवारः पुण्या
जीवतपुण्यसद्भाव इति । येऽपि वहवः कदलीस्तम्भादयो दृष्टान्ता आत्मनोभावसाधनायोपन्यस्ताः तेऽप्यभिहितनीत्याऽऽत्मनो भूतन्यति
च्छरीर० रिक्तस्य परलोकयायिनः सारभूतस्य साधितखात्केवलं भवतो चाचालतांप्रख्यापयन्ति इत्यलमतिप्रसङ्गेन । शेष सूत्रं वित्रियतेऽधुनेति । तदेवं 'तेषां भूतव्यतिरिक्तात्मनिववादिनां योऽयं 'लोक' चतुर्गतिकसंसारो भवाद्भवान्तरगतिलक्षणः प्राक् प्रसाधितः सुभग| दुभंगमुरूपमन्दरूपेश्वरदारियादिगत्या जगढचित्र्यलक्षणश्च स एवंभूतो लोकस्तेषां 'कुतो भवेत् । कयोपपत्या घटेत । आत्मनीजनभ्युपगमात्, न कथञ्चिदित्यर्थः, 'ते च नास्तिकाः परलोकयायिजीवाऽनभ्युपगमेन पुण्यपापयोश्वाभावमाश्रित्य यत्किञ्चनका-1 रिणोऽज्ञानरूपाचमसः सकाशादन्यत्तमो यान्ति, भूयोऽपि ज्ञानावरणादिरूपं महत्तरं तमः संचिन्वन्तीत्युक्तं भवति, यदिवा-तम 81 इव तमो- दुःखसमुद्घातेन सदसद्विवेकप्रध्वंसिखाद्यातनास्थानं तस्माद् एवंभूतात्तमसः परतरं तमो यान्ति, सप्तमनरकपृथिव्यां | रोरवमहारोरवकालमहाकालाप्रतिष्ठानाख्यं नरकाबास यान्तीत्यर्थः। किमिति !, यतस्ते 'मन्दा' जडा मूखोंः, सत्यपि युत्युपपने
॥२२॥ आत्मन्यसदभिनिवेशाचदभावमाश्रित्य प्राण्युपमर्दकारिणि विवेकिजननिन्दिते आरम्भे-व्यापारे निश्चयेन नितरां वा श्रिताःसंबद्धाः, पुण्यपापयोरभाव इत्याश्रित्य परलोकनिरपेक्षतयाऽऽरम्भनिश्रिता इति । तथा तजीवतच्छरीरबादिमतं नियुक्तिकारोपि| | निराचिकीर्षुराह--'पंचण्ह'मित्यादिगाथा प्राग्वदत्रापि ३३ ।। साम्प्रतमकारकवादिमतमाश्रित्यायमनन्तर(रोक्त)श्लोको भूयोऽपि
अनुक्रम [१४]
~48~