________________
आगम
(०२)
प्रत
सूत्रांक
||23||
दीप
अनुक्रम [५९२ ]
सूत्रकृताङ्ग शीलाङ्काचायय
चियुतं
॥२४६ ॥
“सूत्रकृत्” अंगसूत्र-२ (मूलं+निर्युक्तिः+वृत्तिः)
श्रुतस्कंध [१.], अध्ययन [ १४ ], उद्देशक [-], मूलं [१३], निर्युक्ति: [ १३१] मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र- [ ०२], अंग सूत्र -[०२ ] “सुत्र कृत्” मूलं एवं शिलांकाचार्य कृत् वृत्तिः
-
Education International
एवं तु सेहेविअपुट्टधम्मे, धम्मं न जाणाइ अबुज्झमाणे । से कोविए जिणवयणेण पच्छा, सूरोदए पासति चक्खुणेव ॥ १३ ॥ उडुं अहेयं तिरियं दिसासु, तसा य जे थावरा जे पाणा । सया जए तेसु परिवएजा, मणप्पओसं अविकंपमाणे ॥ १४ ॥ कालेण पुच्छे समियं पयासु, आइक्खमाणो दवियस्स वित्तं । तं सोयकारी पुढो पवेसे, संखा इमं केवलियं समाहिं ॥१५॥ अस्सिं सुठिच्चा तिविहेण तायी, एएसु या संति निरोहमाहु । ते एवमक्वंति तिलोगदंसी, ण भुजमेयंति पमायसंगं ॥ १६ ॥
यथा यान्धकारानृतायां रजन्यामतिगहनायामटव्यां मार्ग न जानाति सूर्योगमेनापनीते तमसि पञ्चाजानाति एवं तु 'शिष्यकः' अभिनवप्रत्रजितोऽपि सूत्रार्थानिष्पन्नः अपुष्टः- अपुष्कलः सम्यगपरिज्ञातो धर्मः श्रुतचारित्राख्यो दुर्गतिप्रसृतजन्तुधरणस्वभावो येनासावपुष्टधर्मा, स चागीतार्थः- सूत्रार्थानभिज्ञखादबुध्यमानो धर्म न जानातीति न सम्यक् परिच्छिनत्ति, स एव तु पश्चागुरुकुलवासाज्जिनवचनेन 'कोविदः' अभ्यस्तसर्वज्ञप्रणीतागमखानिपुणः सूर्योदयेऽपगतावरणश्चक्षुषेव यथावस्थितान् जीवादीन् पदार्थान् पश्यति, इदमुक्तं भवति यथा हि इन्द्रियार्थसंपर्कात्साक्षात्कारितया परिस्फुटा घटपटादयः पदार्थाः प्रतीयन्ते एवं सर्वज्ञप्रणीतागमेनापि सूक्ष्मव्यवहितविप्रकृष्टखगापवर्गदेवतादयः परिस्फुटा निःशङ्कं प्रतीयन्त इति । अपिच कदाचिच
For Parts Only
~496~
१४ ग्रन्थाध्ययनं.
॥२४६॥