SearchBrowseAboutContactDonate
Page Preview
Page 496
Loading...
Download File
Download File
Page Text
________________ आगम (०२) “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [१४], उद्देशक [-], मूलं [१२], नियुक्ति: [१३१] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[२], अंग सूत्र-[०२] “सुत्र कृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत सूत्रांक ||१२|| eceeeeeeeeeeeeeeeeeeeeeees तद् बुद्धाः सम्यगनुशासयन्ति–सन्मार्गेऽवतारयन्ति पुत्रमिव पितरः तन्ममैच श्रेय इति मन्तव्यम् ॥१०॥ पुनरप्यस्वार्थस पुष्पर्थमाह-'अथे' त्यानन्तर्यार्थे वाक्योपन्यासार्थे वा, यथा 'तेन' मूढेन सन्मार्गावतारितेन तदनन्तरं तख 'अमूहस्य' सत्पथोपदेष्टुः पुलिन्दादेरपि परमुपकारं मन्यमानेन पूजा विशेषयुक्ता कर्तव्या, एवमेतामुपमाम् 'उदाहृतवान् अभिहितवान् 'वीर' तीर्थकरोऽन्यो वा गणधरादिकः 'अनुगम्य' बुद्धा 'अर्थ' परमार्थ चोदनाकृतं परमोपकारं सम्यगात्मन्युपनयति, तद्यथा-अ-2 हमनेन मिथ्याखवनाजन्मजरामरणाचनेकोपद्रवबहुलात्सदुपदेशदानेनोत्तारिता, ततो मयाऽस्य परमोपकारिणोऽभ्युत्थान विनयादिभिः पूजा विधेयेति । असिन्नर्थे बहवो दृष्टान्ताः सन्ति, तद्यथा-'गेहंमि अग्गिजालाउलंमि जह णाम उज्झमाणमि । जो बोहेइ मुयंत सो तस्स जणो परमबंध ॥ १॥जह वा विससंजुलै भत्तं निद्धमिह भोत्तुकामस्स । जोवि सदोस साहइ सो तस्स जणो परमबंधू ।। २॥ ॥ ११ ॥ अयमपरः सूत्रेणैव दृष्टान्तोऽभिधीयते-यथा हि सजलजलधराच्छादितबहलान्धकारायां रात्री 'नेता' नायकोष्टव्यादी खभ्यस्तप्रदेशोपि 'मार्ग' पन्थानमन्धकारावृतखात्वहस्तादिकमपश्यन्न जानाति-न सम्यक् परिच्छिनत्ति । स एव प्रणेता 'सूर्यस्य' आदित्यस्याभ्युगमेनापनीते तमसि प्रकाशिते दिक्चक्ने सम्यगाविभूते पाषाणदरिनिनोन्नतादिके मार्ग जानाति–विवक्षितप्रदेशप्रापकं पन्थानमभिव्यक्तचक्षुः परिच्छिनत्ति-दोषगुणविचारणतः सम्पगवगपछतीति ॥१२॥ एवं दृष्टान्तं प्रदये दाष्टोन्तिकमधिकृत्याह गेहेमिस्वालाकुसे गया नाम दहामाने। यो बोधयति सुर्त स रासा जनः परमबान्धवः ॥१॥ यया या विषसंयुक्त मतं विम्य दमोक्कुकाममा योऽपि बदोष साधयति च तस्य परमवन्धुर्जगः ॥२॥ दीप अनुक्रम [५९१] ~495
SR No.004102
Book TitleAagam 02 SOOTRAKUT Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages860
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size176 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy