________________
आगम
(०२)
प्रत
सूत्रांक
||१६||
दीप
अनुक्रम
[५९५]
“सूत्रकृत्” अंगसूत्र-२ (मूलं+निर्युक्तिः+वृत्तिः)
श्रुतस्कंध [१.], अध्ययन [ १४ ], उद्देशक [-], मूलं [१६], निर्युक्ति: [ १३१] मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र- [ ०२], अंग सूत्र -[०२ ] “सुत्र कृत्” मूलं एवं शिलांकाचार्य कृत् वृत्तिः
-
क्षुषाऽन्यथाभूतोऽप्यर्थोऽन्यथा परिच्छिद्यते, तथथा मरुमरीचिकानिचयो जलभ्रान्त्या किंशुकनिच योजयाकारेणापीति । नच सर्व| ज्ञप्रणीतस्यागमस्य कचिदपि व्यभिचारः, तयभिचारे हि सर्वज्ञत्वहानिप्रसङ्गात्, तत्संभवस्य चासर्वशेन प्रतिपेदुमशक्यत्वादिति ॥ ॥ १३ ॥ शिक्षको हि गुरुकुलबासि तथा जिनवचनाभिज्ञो भवति, तत्कोविदश्व सम्बरू मूलोत्तरगुणान् जानाति, तत्र मूलगुणान|धिकृत्याह -- ऊर्ध्वमधस्तिर्यग दिक्षु विदिक्षु चेत्यनेन क्षेत्रमङ्गीकृत्य प्राणातिपात विरतिरभिहिता, द्रव्यतस्तु दर्शयति श्रस्यन्तीति | त्रसाः- तेजोवायू द्वीन्द्रियादयथ, तथा ये च खावराः - स्थावरनामकर्मोदयवर्तिनः पृथिव्यत्र्वनस्पतयः, तथा ये चैतद्भेदाः सूक्ष्म| बादरपर्याप्तकापर्याप्तकरूपा दशविधप्राणधारणात्प्राणिनस्तेषु, 'सदा' सर्वकालम्, अनेन तु कालमधिकृत्य विरतिरभिहिता, यतः परिव्रजेत् परिसमन्ताद्वजेत् संयमानुष्ठायी भवेत्, भावप्राणातिपातविरतिं दर्शयति-स्थावरजङ्गमेषु प्राणिषु तदपकारे उपकारे वा मनागपि मनसा प्रद्वेषं न गच्छेद् आस्तां तावदुर्वचनदण्डप्रहारादिकं तेष्वपकारिष्वपि मनसाऽपि न मङ्गुलं चिन्तयेद्, 'अविकम्पमानः संयमादचलन सदाचारमनुपालयेदिति, तदेवं योगत्रिक करणत्रिकेण द्रव्यक्षेत्रकालभावरूपां प्राणातिपातविरतिं सम्यगरक्तद्विष्टतयाऽनुपालयेद् एवं शेषाण्यपि महाव्रतान्युत्तरगुणांथ ग्रहणासेवनाशिक्षासमन्वितः सम्यगनुपालयेदिति ॥ १४ ॥ गुरोरन्तिके वसतो विनयमाह सूत्रमर्थं तदुभयं वा विशिष्टेन प्रष्टव्य कालेनाचार्यादेरवसरं ज्ञाखा प्रजायन्त इति प्रजा - जन्तवस्तासु प्रजास्तु-जन्तुविषये चतुर्दशभूतग्रामसंबद्धं कञ्चिदाचार्यादिकं सम्यगितं - सदाचारानुष्ठायिनं सम्यक् वा समन्ताद्वा जन्तुगतं पृच्छेदिति । स च तेन पृष्ट आचार्यादिराचक्षाणः शुश्रूषयितव्यो भवति, यदाचक्षाणस्तदर्शयति-मुक्तिगमनयोग्यो भन्यो द्रव्यं राग१ सर्वक्षमणीतागमो पदार्थसंभवस्य सर्वज्ञसंभवस्येति वा २ शत्रोपकारे बाधे या दुरायतिके खस्य, अन्ययोपकारे द्वेषासंभवात् ।
Education Internation
For Park Use Only
~497~