________________
आगम
(०२)
प्रत
सूत्रांक
||२३||
दीप
अनुक्रम [५७९]
“सूत्रकृत्” अंगसूत्र-२ (मूलं+निर्युक्तिः+वृत्तिः)
श्रुतस्कंध [१.], अध्ययन [१३], उद्देशक [-], मूलं [२३], निर्युक्तिः [१२६] मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र- [ ०२], अंग सूत्र -[०२ ] “सुत्र कृत्” मूलं एवं शिलांकाचार्य कृत् वृत्तिः
-
'धीरः' अक्षोभ्यः समुद्ध्यलङ्कृतो वा देशनावसरे धर्मकथाश्रोतुः 'कर्म' अनुष्ठानं गुरुलघुकर्मभावं वा तथा 'छन्दम' अभि प्रायं सम्यक् 'विवेचयेत्' जानीयात्, झाला च पर्षदनुरूपामेव धर्मकथिको धर्मदेशनां कुर्यात् सर्वथा यथा तस्य श्रोतुर्जीवादिपदार्थावगमो भवति यथा च मनो न दृष्यते, अपि तु प्रसन्नतां व्रजति, एतदभिसंधिमानाह - विशेषेण नयेद् अपनयेत् पर्षदः 'पापभावम्' अशुद्धमन्तः करणं, तुशब्दाद्विशिष्टगुणारोपणं च कुर्यात्, 'आयभाव' ति कचित्पाठः, तस्यायमर्थ:- 'आत्मभावः' अनादिभवाभ्यस्तो मिध्याखादिकस्तमपनयेत् यदिवाऽऽत्मभावो विषय गृध्नुताऽतस्तमपनयेदिति । एतदर्शयति- 'रूपैः' नयनमनोहारिभिः स्त्रीणामङ्गप्रत्यङ्गार्द्ध कटाक्षनिरीक्षणादिभिरल्पसच्या 'विलुप्यन्ते' सद्धर्माद्बाध्यन्ते, किंभूतै रूपैः ? - 'भयावहैः ' भयमावहन्ति भयावहानि, इहैव तावद्रूपादिविषयासक्तस्य साधुजनजुगुप्सा नानाविधाश्च कर्णनासिका विकर्तनादिका विडम्बना: प्रादुर्भवन्ति जन्मान्तरे च तिर्यङ्नरकादिके यातनास्थाने प्राणिनो विषयासक्ता वेदनामनुभवन्तीत्येवं 'विद्वान' पण्डितो धर्मदेशनाभिज्ञो गृहीता पराभिप्रायं सम्यगवगम्य पर्षदं त्रसस्थावरेभ्यो हितं धर्ममाविर्भावयेत् ।। २१ ।। पूजासत्कारादिनिरपेक्षेण च सर्वमेव तपश्वरणादिकं विधेयं विशेषतो धर्मदेशनेत्येतदभिप्रायवानाह - साधुर्देशनां विदधानो न पूजनं वस्त्रपात्रादिलाभ रूपमभिकाङ्गेनापि लोकं श्लाघां कीर्तिम् आत्मप्रशंसां 'कामयेद्' अभिलषेत्, तथा श्रोतुर्यत्प्रियं राजकथाविकथादिकं छलितकथादिकं च तथाऽप्रियं च तत्समाश्रितदेवताविशेषनिन्दादिकं न कथयेद्, अरक्तद्विष्टतया श्रोतुरभिप्रायमभिसमीक्ष्य यथावस्थितं धर्म सम्यग्दर्शनादिकं कथयेत्, उपसंहारमाह- 'सर्वाननर्थान्' पूजासत्कारलाभाभिप्रायेण स्वकृतान् परदूषणतया च परकृतान् 'वर्जयन' परिहरन् कथयेद् 'अनाकुल:' सूत्रार्थादनुत्तरन् अकषायी भिक्षुर्भवेदिति ॥ २२ ॥ सर्वाध्ययनोपसंहारार्थमाह
Etication Internation
For Pale Only
~483~