________________
आगम
(०२)
“सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [१३], उद्देशक [-], मूलं [२०], नियुक्ति: [१२६] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[२], अंग सूत्र-[०२] “सुत्र कृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
सूत्रकृता
प्रत सूत्रांक ||२०||
त्तियुतं
॥२३॥
दीप अनुक्रम [५७६]
खधर्मस्थापनेच्छया तीर्थिकतिरस्कारप्रायं वचो ब्रूयात् , स च तीथिकस्तद्वचः 'अश्रद्दधानः' अरोचयनप्रतिपद्यमानोऽतिकटुकं । |१३ याथा | भावयन् 'क्षुद्रत्वमपि गच्छेदू' तद्विरूपमपि कुर्यात् , पालकपुरोहितवत् स्कन्दकाचार्यस्येति । क्षुद्रगमनमेव दर्शयति-स तथ्याध्य. निन्दावचनकृषितो वक्तुर्यदायुस्तस्यायुपो 'व्याघातरूपं परिक्षेपस्वभाव कालातिचार-दीर्घस्थितिकमप्यायुः संवर्तयेत्, एतदुक्तं भवति-धर्मदेशना हि पुरुषविशेष ज्ञाखा विधेया, तद्यथा-कोऽयं पुरुषों राजादिः कं च देवताविशेषं नतः ? कतरद्वा | दर्शनमाश्रितोऽभिगृहीतोऽनभिगृहीतो वाध्यमित्येवं सम्यक परिज्ञाय यथार्ह धर्मदेशना विधेया, यौतदबुद्धा किनिर्मदेश-18 नाद्वारेण परविरोधकवचो धूयात् स परमादेहिकामुष्मिकयोमरणादिकमपकार प्राप्नुयादिति, यत एवं ततो लब्धमनुमानं येन पराभिप्रायपरिज्ञाने स लब्धानुमानः 'परेषु' प्रतिपायेषु यथायोग यथाप्रतिपल्या 'अर्थान्' सद्धर्मप्ररूपणादिकान् जीवादीन् वा स्वपरोपकाराय श्रूयादिति ।। २०॥ अपि च
कम्मं च छंदं च विगिंच धीरे, विणइज उ सवओ(हा) आयभावं । रूबेहिं लुप्पंति भयावहेहिं, विजं गहाया तसथावरेहिं ॥२१॥ न पूयणं चेव सिलोयकामी, पियमप्पियं कस्सइ णो करेजा। सवे अणटे परिवजयंते, अणाउले या अकसाइ भिक्खू ॥२२॥ आहत्तहीयं समुपेहमाणेसवेहिं पाणेहिं णिहाय दंडं । णो जीवियं णो मरणाहिकंखी, परिवएज्जा वलयाविमुक्के [ मेहावी वलयविप्पमुक्के] ॥२३॥ तिबेमि ॥ इति श्रीआत्तहियंनाम त्रयोदशमध्ययनं समत्तं ॥ (गाथा० ५९१)
Boeracaeseseseseseseseseser
॥२३९॥
~482