________________
आगम
(०२)
“सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [१३], उद्देशक [-], मूलं [२०], नियुक्ति: [१२६] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-[०२] “सुत्र कृत्” मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत सूत्रांक ||२०||
दीप अनुक्रम [५७६]
घोऽपृष्टो वैकान्तमौनेन-संयमेन करणभूतेन व्यागृणीयात् धर्मकथावसरे, अन्यदा संयमावाधया किश्चित्धर्मसंघद्धं घूयात् , कि IX परिगणय्यैतत्कुर्यादित्याह, यदिवा किमसौ ब्रूयादिति दर्शयति- एकस्य असहायस्य जन्तोः शुभाशुभसहायस्य 'गतिः' गमन परलोके भवति, तथा आगतिः-आगमनं भवान्तरादुपजायते कर्मसहायस्यैवेति, उक्तं च-"एकः प्रकुरुते कर्म, भुनत्येकच तत्फलम् ।। | जायते म्रियते चैक, एको याति भवान्तरम् ॥१॥" इत्यादि । तदेवं संसारे परमार्थतो न कश्चित्सहायो धर्ममेकं विहाय, एत-13 | द्विगणय्य मुनीनामयं मौनः-संयमस्तेन तत्प्रधानं वा ब्रूयादिति ॥ १८॥ किञ्चान्यत्-'खयम् आत्मना परोपदेशमन्तरेण | "समेत्य ज्ञाखा चतुर्गतिक संसारं तत्कारणानि च मिथ्याखाविरतिप्रमादकषाययोगरूपाणि तथाऽशेषकर्मक्षयलक्षणं मोक्षं तत्का-| |रणानि च सम्यग्दर्शनज्ञानचारित्राप्येतत्सर्व खत एवावबुध्यान्यसाद्वाऽऽचार्यादेः सकाशाच्छुलाऽन्यसै मुमुक्षवे 'धर्म' श्रुतचारित्राख्यं भाषेत, किंभूतं ?-प्रजायन्त इति प्रजाः-स्थावरजङ्गमा जन्तवस्तेभ्यो हितं सदुपदेशदानतः सदोपकारिणं धर्म ब्यादिति। 8 | उपादेयं प्रदये हेयं प्रदर्शयति-ये 'गर्हिता' जुगुप्सिता मिथ्याखाविरतिप्रमादकपाययोगाः कर्मबन्धहेतवः सह निदानेन वर्तन्त इति सनिदानाः प्रयुज्यन्त इति प्रयोगा-व्यापारा धर्मकथाप्रवन्धा वा ममासात्सकाशास्किश्चित् पूजालाभसंस्कारादिकं भविष्यतीसेवभूतनिदानासारूपास्ताचारित्रविमभूतान महर्षयः सुधीरधर्माणो 'न सेवन्ते' नानुतिष्ठन्ति । यदिवा ये गर्हिताः सनिदा-1|| ना वाक्प्रयोगाः, तद्यथा-कुतीथिकाः सावधानुष्ठानरता निःशीला निर्वताः कुण्टलवेण्टलकारिण इत्येवंभूतान् परदोषोद्घट्टनया | ममवेधिनः सुधीरधर्माणो वाकण्टकान् 'न सेवन्तेन भुवत इति ॥१९॥ किञ्चान्यत्-केषाश्चिन्मिथ्यादृष्टीना कुतीर्थिकभावितानां खदर्शनाऽऽअहिणां 'तर्कया' वितर्केण खमतिपर्यालोचनेन 'भावम् अभिप्राय दुष्टान्तःकरणचितमबुद्धा कवित्साधुः श्रावको वा
అంది 200000000000
~481~