________________
आगम
(०२)
“सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [१३], उद्देशक [-], मूलं [२३], नियुक्ति: [१२६] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०२], अंग सूत्र-[०२] “सुत्र कृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत सूत्रांक
||२३||
सूत्रकृताङ्ग 18|'आहत्तहीय' मित्यादि, यथातथाभावो याथातथ्य-धर्ममार्गसमवसरणाख्याध्ययनत्रयोक्तार्थतत्वं सूत्रानुगत सम्यक्त्वं चारित्रं ||१३ याथा शीलावा- वा तत् 'प्रेक्षमाणः' पर्यालोचयन् सूत्रार्थ सदनुष्ठानतोऽभ्यस्यन् 'सर्वेषु स्थावरजङ्गमेषु सूक्ष्मवादरभेदभिन्नेषु पृथिवीकायादिषु तथ्याध्य. चायित्र- दण्ड्यन्ते प्राणिनो येन स दण्डः-प्राणव्यपरोपणविधिस्तं 'निधाय' परित्यज्य, प्राणात्ययेऽपि याथातथ्यं धर्म नोलयेदिति । त्तियुतं
एतदेव दर्शयति-'जीवितम्' असंयमजीवितं दीर्घायुष्कं वा सावरजङ्गमजन्तुदण्डेन नाभिकाही स्था(क्षे)त् परीषहपराजितो ॥२४॥
वेदनासमुद्घात(समय)हतो या तवेदनाम(भि)सहमानो जलानलसंपातापादितजन्तूपमर्दैन नापि मरणाभिकाही सात् । तदेवं | याथातथ्यमुत्प्रेक्षमाणः सर्वेषु प्राणिपूपरतदण्डो जीवितमरणानपेक्षी संयमानुष्ठानं चरेद्-उद्युक्तविहारी भवेत् 'मेधावी' मर्यादाव्यवस्थितो विदितवेद्यो वा वलयेन-मायारूपेण मोहनीयकर्मणा वा विविध प्रकर्षेण मुक्तो विप्रमुक्त इति । इतिः परिसमाप्त्यर्थे । | ब्रवीमीति पूर्ववत् ॥ २३ ॥ समाप्तं च याथातथ्यं त्रयोदशमध्ययनमिति ।।
दीप अनुक्रम [५७९]
॥२४॥
अत्र त्रयोदशं अध्ययनं समाप्त
~484~