________________
आगम
(०२)
“सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [१३], उद्देशक [-], मूलं [१२], नियुक्ति: [१२६] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[२], अंग सूत्र-[०२] “सुत्र कृत्” मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत सूत्रांक ||१२||
दीप अनुक्रम [५६८]
। पठन्नपि सर्वशास्त्राणि तदर्थ चावगच्छन्नपि नासौ सर्वज्ञमतं परमार्थतो जानातीति ॥ ९॥ सर्वेषां मदस्थानानामुत्पत्तेरारभ्य जा-1 तिमदो बाह्यनिमित्तनिरपेक्षो यतो भवत्यतस्तमधिकृत्याह-यो हि जात्या ब्राह्मणो भवति क्षत्रियो वा-इक्ष्वाकुवंशादिकः, तद्भेद| मेव दर्शयति-'उग्रपुत्रः क्षत्रियविशेषजातीयः तथा 'लेच्छइति क्षत्रियविशेष एव, तदेवमादिविशिष्टकुलोतो यथावस्थि| तसंसारस्वभाववेदितया यः 'प्रबजितः' त्यक्तराज्यादिगृहपाशबन्धनः परैर्दत्तं भोक्तुं शीलमस्स परदत्तभोजी-सम्यक्संयमानु-| छायी 'गोत्रे' उचैोंने हरिवंशस्थानीय समुत्पनोऽपि नैव 'स्तम्भ' गर्वमुपयायादिति, किंभूते गोत्रे ?-'अभिमानबद्धे' अभि-15 मानास्पदे इति, एतदुक्तं भवति-विशिष्टजातीयतया सर्वलोकाभिमान्योऽपि प्रबजितः सन् कृतशिरस्तुण्डमुण्डनो भिक्षा) परगृ-12 |हाण्यटन् कथं हास्यास्पदं गर्व कुर्यात् १, नैवासी मानं कुर्यादिति तात्पर्याधः ॥ १०॥ न चासौ मानः क्रियमाणो गुणायेति ॥ दर्शयितुमाह-न हि 'तस्य' लघुप्रकृतेरभिमानोडरस्य जातिमदः कुलमदो वा क्रियमाणः संसारे पर्यटतखाणं भवति, न घभि| मानो जात्यादिक ऐहिकामुष्मिकगुणयोरुपकारीति, इह च मातृसमुत्था जातिः पितृसमुत्थं कुलम् , एतच्चोपलक्षणम्, अन्यदपि ४ मदस्थानं न संसारत्राणायेति, यत्पुनः संसारोत्तारकलेन त्राणसमर्थ तदर्शयति-ज्ञानं च चरणं च शानचरणं तस्मादन्यत्र संसा-18 रोत्तारणत्राणाशा न विद्यते, एतच सम्यक्सोपहितं सत् सुष्ठु चीर्ण सुचीर्णं संसारादुचारयति, 'ज्ञानक्रियाभ्यां मोक्ष' इति वच-18 नात्, एवंभूते सत्यपि मोक्षमार्गे 'निष्कम्यापि' प्रवज्यां गृहीखापि कश्चिदपुष्टधर्मा संसारोन्मुखः 'सेवते' अनुतिष्ठत्यभ्यस्यति
पौन:पुन्येन विधत्ते अगारिणां-गृहस्थानामङ्गं कारणं जात्यादिकं मदस्थान, पाठान्तरं वा 'अगारिकम्मति अगारिणां कर्म18 अनुष्ठानं सावधमारम्भं जातिमदादिकं वा सेवते, न चासावगारिकर्मणां सेवकोऽशेषकर्ममोचनाय पारगो भवति, निःशेषकर्मक्ष-1
Sasa20090020200098293929
~475~