________________
आगम
(०२)
प्रत
सूत्रांक
||९||
दीप
अनुक्रम
[५६५]
सूत्रकृताङ्गं
शीलाङ्काचार्यय
चियुतं
॥२३५॥
“सूत्रकृत्” - अंगसूत्र-२ ( मूलं + निर्युक्तिः + वृत्तिः)
श्रुतस्कंध [१], अध्ययन [१३], उद्देशक [-] मूलं [९], निर्युक्तिः [ १२६] मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र- [ ०२], अंग सूत्र -[०२ ] “सुत्र कृत्” मूलं एवं शिलांकाचार्य कृत् वृत्तिः
तरेण अनुज्झमाणे ॥ ९ ॥ जे माहणो खत्तियजायए वा, तहुग्गपुते तह लेच्छई वा । जे पत्रईए परदत्तभोई, गोते ण जे थब्भति (थंभभि) माणबद्धे ॥१०॥ न तस्स जाई व कुलं व ताणं, rorत्थ विजाचरणं सुचिष्णं । णिक्खम्म से सेवइऽगारिकम्मं, ण से पारए होइ विमोयणाए ॥ ११ ॥ णिकिंचणे भिक्खु सुलूहजीवी, जे गारवं होइ सलोगगामी । आजीवमेयं तु अबुझ माणो, पुणो पुणो विप्परिया सुर्वेति ॥ १२ ॥
कूटवत्कूटं यथा कूटेन मृगादिर्बद्धः परवशः सन्नेकान्तदुःखभाग्भवति एवं भावकूटेन स्नेहमयेनैकान्ततोऽसौ संसारचक्रवालं पर्येति तत्र वा प्रकर्षेण लीयते प्रलीयते - अनेकप्रकारं संसारं बंभ्रमीति, तुशब्दात्कामादिना वा मोहेन मोहितो बहुवेदने संसारे प्रलीयते, यश्चैवंभूतोऽसौ 'न विद्यते' न कदाचन संभवति मुनीनामिदं मौनं तच्च तत्पदं च मौनपदं - संयमस्तत्र मौनीन्द्रे वा पदेसर्वज्ञप्रणीतमार्गे नासौ विद्यते, सर्वज्ञमतमेव विशिनष्टि-गां-वाचं त्रायते - अर्थाविसंवादनतः पालयतीति गोत्रं तस्मिन् समस्तागमाधारभूत इत्यर्थः, उच्चैर्गोत्रे वा वर्तमानस्तदभिमानग्रहग्रस्तो मौनीन्द्रपदे न वर्तते, यथ माननं-पूजनं सत्कारस्तेनार्थ:| प्रयोजनं तेन माननार्थेन विविधमुत्कर्षयेदात्मानं, यो हि माननार्थेन - लाभपूजासत्कारादिना मदं कुर्यान्नासो सर्वज्ञपदे विद्यत इति पूर्वेण संबन्ध:, तथा वसु-द्रव्यं तवोह संयमस्तमादाय तथाऽन्यतरेण ज्ञानादिना मदस्यानेन परमार्थमबुध्यमानो माद्यति
Eucation Internation
For Park Use Only
~474~
१३ याथा तथ्याध्य०
||२३५||