________________
आगम
(०२)
“सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [१३], उद्देशक [-], मूलं [८], नियुक्ति: [१२६] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[२], अंग सूत्र-[०२] “सुत्र कृत्” मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत
सूत्रांक
||८||
दीप अनुक्रम [५६४]
स एव पुरुषजातः स एव परमार्थतः पुरुषार्थकारी नापरो योऽनायुधतपखिजनपराजितेनापि क्रोधेन जीयते, तथाऽसावेव | 'जात्यन्वितः मुकुलोत्पन्ना, सच्छीलान्वितो हि कुलीन इत्युच्यते, न सुकुलोत्पत्तिमात्रेण, तथा स एव मुष्ठ-अतिशयेन अजु:संयमस्तकरणशीला-ऋजुकरः, यदिवा 'उजुचारे'त्ति यथोपदेशं यः प्रवर्तते न तु पुनर्वक्रतयाऽचार्यादिवचनं विलोमयतिप्रतिकूलयति, यत्र तथार्चः पेशलः सूक्ष्मभाषी जात्यादिगुणान्वितः कचिदबक्रः 'समो' मध्यस्थो निन्दायां पूजायां च न रुष्य-18 |ति नापि तुष्यति तथा अझंझा-अक्रोधोऽमाया वा तां प्राप्तोऽझंझाप्राप्तः यदिवाझंझाप्राप्तः-वीतरागैः 'सम' तुल्यो भवतीति %
॥ ७ ॥ प्रायस्तपस्विनां ज्ञानतपोऽवलेपो भवतीत्यतस्तमधिकृत्याह-यश्चापि कश्चिष्लघुप्रकृतिरल्पतयाऽऽस्मानं वसु-द्रव्यं तच्च | परमार्थचिन्तायां संयमस्तद्वन्तमात्मानं मलाऽहमेवात्र संयमवान् मूलोत्तरगुणानां सम्यगविधायी नापरः कश्चिन्मत्तुल्योऽस्तीति, तथा संख्यायन्ते-परिच्छिद्यन्ते जीवादयः पदार्था येन तज्ज्ञानं संख्येत्युच्यते तद्वन्तमात्मानं मला तथा सम्यक्-परमार्थमपरी-|| क्ष्यात्मोत्कर्षवादं कुर्यात् तथा तपसा-द्वादशभेदमिन्नेनाहमेवात्र सहितो-युक्तो न मत्तुल्यो विकृष्टतपोनिएतदेहोऽस्तीत्येवं मसास्मोत्कर्षाभिमानीति 'अन्यं जनं साधुलोकं गृहस्खलोकंवा 'विम्बभूतं' जलचन्द्रवत्तदर्थशून्यं कूटकार्षापणवद्वा लिङ्गमात्रधारिणं | पुरुषाकृतिमात्र वा 'पश्यति' अवमन्यते । तदेवं यन्मदस्थानं जात्यादिक तत्तदात्मन्येवारोप्यापरमवधूतं पश्यतीति ॥ ८॥ किश्चान्यत्
एगंतकूडेण उ से पलेइ, ण विजती मोणपयंसि गोत्ते । जे माणणट्रेण विउकसेजा, वसुमन्न
~473~