SearchBrowseAboutContactDonate
Page Preview
Page 473
Loading...
Download File
Download File
Page Text
________________ आगम (०२) “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [१३], उद्देशक [-], मूलं [८], नियुक्ति: [१२६] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-[०२] “सुत्र कृत्” मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत सूत्रांक ||८|| दीप अनुक्रम [५६४] सूत्रकृता8 अनार्य कर्म-अनुष्ठानं यस्यासौ पापकर्मा धृष्यते चतुर्गतिक संसारे यातनास्थानगतः पौनःपुन्थेन पीब्यत इति ॥ ५॥ किया-18/१३ पाथा शीलाका-18 न्यत्-यः कश्चिदविदितपरमार्थो विग्रहो-युद्धं स विद्यते यस्थासौ विग्रहिको यद्यपि प्रत्युपेक्षणादिकाः क्रिया विधत्ते तथापि युद्ध- तथ्याध्य चार्यांय- प्रियः कचिद्भवति तथाऽज्याय्यं भाषितुं शीलमस्य सोऽन्याय्यभाषी यत्किञ्चनभाष्यस्थानभाषी गुर्वायधिशेषकरो वा यश्चैवंभूतो चियुत नासौ 'समो' रक्तद्विष्टतया मध्यस्थो भवति, तथा नाप्यझञ्झां प्राप्तः-अकलहप्राप्तो वा न भवत्यमायाप्राप्तो वा, यदिवा अझ॥२३४|| झाप्राप्तैः-अकलहप्राप्तैः सम्यग्रष्टिभिरसौ समो न भवति यतः अतो नैवंविधेन भाव्यम् , अपि खक्रोधनेनाकर्कशभाषिणा चोपशान्तयुद्धानुदीरकेण न्याय्यभाषिणाऽझञ्झाप्राप्तेन मध्यस्खेन च भाव्यमिति । एवमनन्तरोद्दिष्टदोषवर्जी सन्नुपपातकारी-आचार्य-13 निर्देशकारी-यथोपदेश क्रियासु प्रवृत्तः यदिवा 'उपायकारिति सूत्रोपदेशप्रवर्तकः, तथा हीः लज्जा संयमो मूलोचरगुण-18 | भेदभिन्नस्तत्र मनो यस्खासौ हीमनाः, यदिवा-अनाचारं कुर्वन्नाचार्यादिभ्यो लजते स एवमुच्यते, तथैकान्तेन तच्चेपु-जीना-10 कादिषु पदार्थेषु दृष्टियस्वासावेकान्तदृष्टिः, पाठान्तरं वा 'एगंतसाहित्ति एकान्तेन श्रद्धावान् मौनीन्द्रोक्तमार्गे एकान्तेन श्रद्धालु || रित्यर्थः, चकारः पूर्वोक्तदोषविपर्यस्तगुणसमुच्चयार्थः, तद्यथा-ज्ञानापलिकुञ्चकोक्रोधीत्यादि तावदझञ्झाप्राप्त इति, स्वत एवाह-| ॥8॥'अमाइरूवे'त्ति अमायिनो रूपं यस्यासावमायिरूपोऽशेषच्छवरहित इत्यर्थः, न गुर्वादीन छधनोपचरति नाप्यन्येन केनचि-18 S२३४॥ ||8|| साधं छबव्यवहारं विधत्त इति ॥६॥ पुनरपि सद्गुणोत्कीर्तनायाह-यो हि कटुसंसारोद्वियः कचित्प्रमादस्खलिते सत्याचायो-11% |दिना यदपि 'अनुशास्थमानः' चोबमानस्तथैव-सन्मार्गानुसारिण्यर्चा-लेश्या चित्तवृत्तिर्यस्य स भवति तथार्ची, यश्च शिक्षा ग्राह्यमाणोऽपि तथाचों भवति स 'पेशलो' मिष्टवाक्यो विनयादिगुणसमन्वितः 'सूक्ष्मः सूक्ष्मदर्शिखात्सूक्ष्मभाषि(वि)बाद्वा सूक्ष्मः ~472~
SR No.004102
Book TitleAagam 02 SOOTRAKUT Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages860
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size176 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy