________________
आगम
(०२)
“सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [१३], उद्देशक [-], मूलं [१२], नियुक्ति: [१२६] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[२], अंग सूत्र-[०२] “सुत्र कृत्” मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
शीकाका
प्रत सूत्रांक ||१२||
॥२३६॥
दीप अनुक्रम [५६८]
मजकता18|यकारी न भवतीति भावः । देशमोचना तु प्रायशः सर्वेषामेवासुमतां प्रतिक्षणमुपजायत इति ॥११।। पुनरप्यभिमानदोषाविर्भाव-18|| 18 नायाह-बायेनार्थेन निष्किश्चनोऽपि भिक्षणशीलो भिक्षु:-परदत्तभोजी तथा सुष्टु रुक्षम्-अन्तप्रान्तं वल्लचणकादि तेन जीवि-1
तथ्याध्य० तु-प्राणधारणं कर्तुं शीलमस्य स सुरूक्षजीवी, एवंभूतोऽपि यः कश्चिद्गौरवप्रियो भवति तथा 'श्लोककामी आत्मश्लाघाभिलाषी | चियुत भवति, स चैवंभूतः परमार्थमयुध्यमान एतदेवाकिश्चनवं सुरूक्षजीवित्वं वाऽऽत्मश्लाघातत्परतया आजीवम्-आजीविकामा
| स्मवर्तनोपायं कुर्वाणः पुनः पुनः संसारकान्तारे विषयांसं जातिजरामरणरोगशोकोपद्रवमुपैति-गच्छति, तदुत्तरणायाभ्युघतो वा तत्रैव निमन्जतीत्ययं विपर्यास इति ॥ १२ ॥ यसादमी दोषाः समाधिमाख्यातमसेवमानानामाचार्यपरिभाषिणां वा तस्मादमीभिः शिष्यगुणैर्भाव्यमित्याह
जे भासवं भिक्खु सुसाहुवादी, पडिहाणवं होइ विसारए य । आगाढपण्णे सुविभावियप्पा, अन्नं जणं पन्नया परिहवेजा ॥ १३॥ एवं ण से होइ समाहिपत्ते, जे पन्नवं भिक्खु विउक्कसेजा। अहवाऽविजे लाभमयावलिते. अन्नं जणं खिसति बालपन्ने ॥१४॥ पन्नामयं चेव तवोमयं च, णिन्नामए गोयमयं च भिक्खू । आजीवगं चेव चउत्थमाहु, से पंडिए उत्तमपोग्गले से ॥
२३६॥ ॥१५॥ एयाइं मयाई विगिंच धीरा, ण ताणि सेवंति सुधीरधम्मा। ते सबगोत्तावगया महेसी, उच्च अगोत्तं च गतिं वयंति ॥ १६ ॥
eaedeseseseededeeserpenese
serweceneseseseserseroese
~476~