SearchBrowseAboutContactDonate
Page Preview
Page 470
Loading...
Download File
Download File
Page Text
________________ आगम (०२) “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [१३], उद्देशक [-], मूलं [४], नियुक्ति: [१२६] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०२], अंग सूत्र-[०२] “सुत्र कृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत सूत्रांक ||४|| दीप अनुक्रम [५६०] कारं शोधिता-कुमार्गप्ररूपणापनयनद्वारेण निर्दोषतां नीतो विशोधितः सम्यग्दर्शनज्ञानचारित्राख्यो मोक्षमार्गस्तमेवंभूतं मोक्षमार्ग 'ते' स्वाग्रहग्रहास्ता गोष्ठामाहिलवदनु-पश्चादाचार्यप्ररूपणातः कथयन्ति-अनुकथयन्ति । ये चैर्वभूता आत्मोत्कर्षास्वरुचिविरचितव्याख्याप्रकारच्यामोहिता 'आत्मभावेन' खाभिप्रायेणाचार्यपारम्पर्येणायातमप्यर्थ व्युदस्यान्यथा 'ब्यागृणीयुगाई व्याख्यानयेयुः, ते हि गम्भीराभिप्राय सूत्रार्थ कर्मोदयात्पूर्वापरेण यथावत्परिणामयितुमसमर्थाः पण्डितमानिन उत्सूत्रं प्रतिपाद-18 यन्ति । आत्मभावव्याकरणं च महतेऽनायेति दर्शयति-'स' एवंभूतः स्वकीयाभिनिवेशाद् 'अस्थानिका' अनाधारो बहूनां | ज्ञानादिगुणानामभाजनं भवतीति, ते चामी गुणा:-"सुस्मुसइ पडिपुच्छह सुणेइ गेण्हह य ईहए आदि । ततो अपोहए था| |धारेइ करेइ वा सम्मं ॥१॥" यदिवा गुरुशुश्रूषादिना सम्यग्रज्ञानावगमस्ततः सम्यगनुष्ठानमतः सकलकर्मक्षयलक्षणो मोक्ष इत्येवं-18 ॥ भूतानां गुणानामनायतनमसौ भवति, कचित्पाठः-'अट्ठाणिए होंति बहूणिवेस'त्ति अस्थायमर्थः-अस्थानम् अभाजनमपात्र मसौ भवति सम्यग्रज्ञानादीनां गुणानां, किंभूतो ?-बहुः-अनर्थसंपादकवेनासदभिनिवेशो यस्य स बहुनिवेशः, यदिवा-गुणानामस्थानिकः-अनाधारो बहूनां दोषाणां च निवेशः-स्थानम् आश्रय इति, किंभूताः पुनरेवं भवन्तीति दर्शयति-ये केचन दुर्गुहीतज्ञानलवावलेपिनो ज्ञाने-श्रुतज्ञाने शङ्का ज्ञानशङ्का तया मृषावादं वदेयुः, एतदुक्तं भवति-सर्वज्ञप्रणीते आगमे शक कर्व-110 |न्ति, अयं तत्प्रणीत एव न भवेद् अन्यथा वाऽस्यार्थः स्यात् , यदिवा ज्ञानशङ्कया पाण्डित्याभिमानेन मृषावाद वदेयुर्यथाऽहं ISI भूषते प्रतिपूच्छति रणोति गृह्णाति बहते चापि । ततोऽपोहते वा पारयति करोति वा सम्मक् ॥ १ ॥ २ मानमसाविभीषशाया । Scotsenseseaeeeeeeseare ~469~
SR No.004102
Book TitleAagam 02 SOOTRAKUT Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages860
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size176 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy