________________
आगम
(०२)
“सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [१३], उद्देशक [-], मूलं [४], नियुक्ति: [१२६] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[२], अंग सूत्र-[०२] “सुत्र कृत्” मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत
सूत्रांक
त्तियुत
||४||
सूत्रकृता 18| प्रकारं स्वभावं फलं च पश्चार्धेन दर्शयति-'सतः सत्पुरुषस्य शोभनस्य सदनुष्ठायिनः सम्यग्दर्शनज्ञानचारित्रवतो 'धर्म' श्रुत-18| १३ याचा शीलाङ्का-18|| चारित्रारूयं दुर्गतिगमनधरणलक्षणं वा तथा 'शीलम्' उद्युक्तविहारिखं तथा 'शान्ति' नितिमशेषकर्मक्षयलक्षणां 'करिस्सामि | तथ्याध्य० चार्यांय- पाउ'त्ति प्रादुष्करिष्ये प्रकटयिष्यामि यथावद् उद्भावयिष्यामि, [ग्रन्थाग्रं.७०००] तथा असत: अशोभनय परतीथिकस्य गृहस्थस्य
वा पार्श्वस्थादेर्वा, चशब्दसमुश्चितमधर्म-पापं तथा 'अशीलं' कुत्सितशीलमशान्ति च-अनिर्वाणरूपां संमृति प्रादुर्भावयिष्यामीति ।। ॥२३२॥
अत्र च सतो धर्म शीलं शान्ति च प्रादुष्करिष्यामि, असतश्चाधर्ममशीलमशान्ति चेत्येवं पदघटना योजनीया, अनुपातस्य [च] |चशब्देनाक्षेपो द्रष्टव्य इति ॥१॥ जन्तोगुणदोषरूपं नानाप्रकारं खभावं प्रवेदयिष्यामीत्युक्तं तदर्शयितुकाम आह-'अहोरा-18 त्रम्' अहर्निश सम्यगुस्थिताः समुत्थिता सदनुष्ठानवन्तस्तेभ्यः श्रुतधरेभ्यः, तथा 'तथागतेभ्यो' वा तीर्थकृयो 'धर्म' श्रुत-९ चारित्राख्यं प्रतिलभ्य संसारनिःसरणोपायं धर्ममवाप्यापि कर्मोदयान्मन्दभाग्यतया जमालिप्रभृतय इहात्मोत्कर्षातीर्थकदाद्याख्यातं 'समाधि' सम्यग्दर्शनादिकं मोक्षपद्धतिम् 'अजोषयन्तः' असेवन्तः सम्यगकुर्वाणा निववा बोटिकाश खरुचिविरचित-18 | व्याख्याप्रकारेण निर्दोष सर्वज्ञप्रणीत मार्ग विध्वंसयन्ति-कुमार्ग प्ररूपयन्ति, ध्रुवते च-असौ सर्वज्ञ एव न भवति यः क्रियमाणं कृतमित्यध्यक्षविरुद्ध प्ररूपयति, तथा यः पात्रादिपरिग्रहान्मोक्षमार्गमाविर्भावयति, एवं सर्वज्ञोक्तमश्रद्दधानाः श्रद्धानं कुर्वन्तोऽप्यपरे धृतिसंहननदुर्वलतया यथाऽरोपितं संयमभार वोडमसमर्थाः कचिद्विषीदन्तोऽपरेणाचार्यादिना वत्सलतया चोदिताः सन्त-|" स्तं 'शास्तारम्' अनुशासितारं चोदकं पुरुष वदन्ति 'कर्कशं' निष्ठुरं प्रतीपं चोदयन्तीति ॥२॥ किन-विविधम् अनेकन१ मा प्र० । २ भात्मनेपदमनिलं तेन परस्मायपि तिवेः, ध्वनित पद धातुपारायणे जग दीप्ती इत्यादी।
నిజం సాహిత
दीप अनुक्रम [५६०]
Reseenet
~468~