________________
आगम
(०२)
प्रत
सूत्रांक
॥४॥
दीप
अनुक्रम
[५६०]
सूत्रकृताङ्ग शीलाङ्का
चाय
नियुतं
॥२३३॥
“सूत्रकृत्” - अंगसूत्र-२ ( मूलं + निर्युक्तिः + वृत्तिः)
श्रुतस्कंध [१.], अध्ययन [१३], उद्देशक [-], मूलं [४], निर्युक्तिः [ १२६] मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र- [ ०२], अंग सूत्र -[०२ ] “सुत्र कृत्” मूलं एवं शिलांकाचार्य कृत् वृत्तिः
| त्रवीमि तथैव युज्यते नान्यथेति ॥ ३ ॥ किञ्चान्यत् – ये केचनाविदितपरमार्थाः खल्पतया समुत्सेकिनोऽपरेण पृष्टाः कस्मादा|चार्यात्सकाशादधीतं श्रुतं भवद्भिरिति, ते तु खकीयमाचार्य ज्ञानावलेपेन निडवाना अपरं प्रसिद्धं प्रतिपादयन्ति यदिवा मयैवैत| त्स्वत उत्प्रेक्षितमित्येवं ज्ञानावलेपात् 'पलितंचयंति'ति निवते, यदिवा-सदपि प्रमादस्खलितमाचार्यादिनाऽऽलोचनादिके अवसरे पृष्टाः सन्तो मातृस्थानेनावर्णवादभयाभिहुचते । त एवं पलिकुञ्चिका निहवं कुर्वाणा आदीयत इत्यादानं ज्ञानादिकं | मोक्षो वा तमर्थ वञ्चयन्ति-भ्रंशयन्त्यात्मनः, खलुरवधारणे वञ्श्चयन्त्येव । एवमनुष्ठायिनःश्वासाधवस्ते परमार्थतस्तच्च चिन्तायाम् 'इह' अस्मिन् जगति साधुविचारे वा 'साधुमानिन' आत्मोत्कर्षात् सदनुष्ठानमानिनो मायान्वितास्ते 'एष्यन्ति' यास्यन्ति 'अनन्तशो' बहुशो 'घात' विनाशं संसारं वा अनवदग्रं संसारकान्तारमनुपरिवर्तयिष्यन्तीति, दोषद्वयदुष्टत्वात्तेषाम् एकं तावस्वयमसाधवो द्वितीयं साधुमानिनः उक्तंच "पावं काऊन सयं अप्पाणं सुद्धमेव वाहरइ । दुगुणं करेह पावं बीयं बालस्स मंदत्तं ।। १ ।। " देवमात्मोत्कर्षदोषाद्बोधिलाभमप्युपहत्यानन्तसंसारभाजो भवन्त्यसुमन्त इति स्थितम् ॥ ४ ॥ मानविपाकमुप| दधुना क्रोधादिकषायदोषमुद्भावयितुमाह
Internationa
जे कोहणे होइ जगट्टभासी, विओसियं जे उ उदीरएज्जा । अंधे व से दंडपहं गहाय, अविओसिए घासति पावकम्मी ॥ ५ ॥ जे विग्गहीए अन्नायभासी, न से समे होइ अझंझपत्ते ।
१ तुच्छता । २ ज्ञावं पापं कृत्वा खयं आत्मानं शुद्धमेव व्याहरति द्विगुणं करोति पापं द्वितीयं बालस्य मंदलम् ॥ १ ॥
For PalPrsata Use Only
~470~
१३ बाधा तथ्याध्य०
॥२३३॥