SearchBrowseAboutContactDonate
Page Preview
Page 465
Loading...
Download File
Download File
Page Text
________________ आगम (०२) “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [१३], उद्देशक [-], मूलं [२२...], नियुक्ति: [१२६] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०२], अंग सूत्र-[०२] “सुत्र कृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत सूत्रांक ||२२|| सूत्रकृता शीलाका- चायित्- चियुत ॥२३॥ दीप अनुक्रम [५५६] eroesekeeseseses अस्थाध्ययनस्य याथातथ्यमिति नाम, तच यथातथाशब्दस्य भावप्रत्ययान्तस्य भवति, तत्र यथाशब्दोल्लानेन तथाशब्दस्य १३ याथा निक्षेपं कर्तुनियुक्तिकारस्थायमभिप्रायः-इह यथाशब्दोऽयमनुवादे वर्तते, तथाशब्दश्च विधेयार्थे, तद्यथा-यथैवेदं व्यव तथ्याध्य. स्थितं तथैवेदं भवता विधेयमिति, अनुवादविधेययोश्च विधेयांश एवं प्रधानभावमनुभवतीति, यदिवा-याथातथ्यमिति तथ्य-| | मतस्तदेव निरूप्यत इति । तत्र तथाभावस्तध्यं यथावस्थितवस्तुता, तनामादि चतुर्धा, तत्र नामस्थापने सुगमे, द्रव्यतथ्यं । गाथापश्चार्धेन प्रतिपादयति, तत्र द्रव्यतथ्यं पुनर्यो 'यस्य सचित्तादेः स्वभावो द्रव्यमाधान्यायद्यस्य स्वरूपं, तद्यथा-उपयोगलक्षणो जीवः कठिनलक्षणा पृथिवी द्रवलक्षणा आप इत्यादि, मनुष्यादेर्वा यो यस्य मार्दवादिः खभावोऽचित्तद्रव्याणां च गोशीर्षचन्दनकम्बलरलादीनां द्रव्याणां खभावः, तद्यथा-उण्हे करेइ सीयं सीए उपहत्तणं पुण करेइ । कंबलरयणादीणं एस सहा-1 | वो मुणेयचो ॥ १॥ भावतथ्यमधिकृत्याह-भावतथ्यं पुनः 'नियमतः' अवश्यंभावतया पबिधे औदयिकादिके भावे ज्ञातव्यं, तत्र कर्मणामुदयेन निवृत्त औदयिकः--कर्मोदयापादितो गत्यायनुभावलक्षणा, तथा कर्मोपशमेन निवृत्त औपशमिका-कर्मा-IN नुदयलक्षण इत्यर्थः, तथा क्षयाज्जातः क्षायिक:--अप्रतिपातिज्ञानदर्शनचारित्रलक्षणः, तथा क्षयादुपशमाच जातः क्षायोपशमिको-देशोदयोपशमलक्षणः, परिणामेन निवृत्तः पारिणामिको-जीवाजीवभव्यखादिलक्षणः, पश्चानामपि भावानां द्विकादिसंयोगानिष्पना सान्निपातिक इति । यदिवा-'अध्यात्मनि' आन्तरं चतुर्धा भावतध्यं द्रष्टव्यं, तद्यथा-ज्ञानदर्शनचारित्रविन- ॥२३॥ यतध्यमिति, तत्र शानतथ्य मत्यादिकेन ज्ञानपञ्चकेन यथाखमवितथो विषयोपलम्भः दर्शनतथ्यं शङ्कायतिचाररहितं जीवा वरुण कुर्वन्ति शीतं शीते उष्णत्वं पुनः कुर्वन्ति । कम्बलरवादीनो एष खभावो ज्ञातम्यः ॥ २ शानायनुगतवान बीयादेः पूषमुपादानं । | याथातथ्य शब्दस्य निक्षेपा:, ~464~
SR No.004102
Book TitleAagam 02 SOOTRAKUT Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages860
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size176 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy