SearchBrowseAboutContactDonate
Page Preview
Page 466
Loading...
Download File
Download File
Page Text
________________ आगम (०२) “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [१३], उद्देशक [-], मूलं [२२...], नियुक्ति: [१२६] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०२], अंग सूत्र-[०२] “सुत्र कृत्” मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत सूत्रांक ||२२|| दीप अनुक्रम [५५६] दितत्त्वश्रद्धानं चारित्रवध्यं तु तपसि द्वादशविधे संयमे सप्तदश विधे सम्पगनुष्ठानं, विनयतथ्य द्विचतारिंशलेदभिषे विनये ज्ञानदर्शनचारित्रतपऔपचारिकरूपे यथायोगमनुष्ठान, ज्ञानादीनां तु वितथाऽऽसेवनेनातथ्यमिति । अत्र च भावतथ्येनाधिकारः, यदिवा भावतध्यं प्रशस्ताप्रशस्तमेदाद्विधा, तदिह प्रशस्तेनाधिकार दर्शयितुमाह-'यथा' येन प्रकारेण यथा पद्धच्या सूत्र व्यवस्थितं 'तथा' तेनैव प्रकारेण 'अर्थो व्याख्येयोऽनुष्ठेयश्च, एतदर्शयति-'चरणम्' आचरणमनुष्ठातव्यं, यदिवा सिद्धान्तसूत्रस्थ चारित्रमेवाचरणम् अतो यथा मूत्र तथा चारित्रमेतदेव चानुष्ठेयमेतच याथातथ्यमिति ज्ञातव्यं । पूर्वाधसैव भावार्थ माथापचा-18 कान दायितुमाह-यवस्तुजातं 'प्रकृतं' प्रस्तुतं यमर्थमधिकृत्य सूत्रमकारि तसिन्नर्थे 'सति' विद्यमाने यथावयाख्यायमाने|| संसारोत्तारणकारणखेन प्रशस्खमाने वा याथातथ्यमिति भवति, विवक्षिते खर्थे 'असति' अविद्यमाने संसारकारणसेन वा जुगुप्सायां | S| सत्यां सम्यगननुष्ठीयमाने वा याथातथ्यं न भवति, इदमुक्तं भवति-यदि [यथा] सूत्रं येन प्रकारेण व्यवस्थितं तथैवार्थों यदि 1 भवति व्याख्यायतेऽनुष्ठीयते च संसारनिस्तरणसमर्थव भवति ततो याथातथ्यमिति भवति, असति खर्थेऽक्रियमाणे च संसारका रणखेन जुगुप्सिते वा न भवति याथातथ्यमिति गाथातात्पर्यार्थः ।। एतदेव दृष्टान्तगर्भ दर्शयितुमाह-आचार्याः-सुधर्मखामिजम्बूनामप्रभवार्यरक्षितावास्तेषां प्रणालिका पारम्पर्य तेनागतं ययाख्यान-सूत्राभिप्रायः, तद्यथा-व्यवहारनयाभिप्रायेण क्रिय-12 |माणमपि कृतं भवति, यस्तु कुतर्कदध्मातमानसो मिथ्यालोपहतष्टितया 'छेकबुद्ध्या' निपुणबुझ्या कुशाग्रीयोमुपीकोऽहमि शानेशी दर्शने चारित्रे च तपसि विनयस्म विधेयलादेकादश औपचारिक सप्तभेदरूपे थदा कमेण पौकसप्तयशद्वादश सप्तमेदरूपे । 200028292029asa900000000 | याथातथ्य शब्दस्य निक्षेपा:, ~465~
SR No.004102
Book TitleAagam 02 SOOTRAKUT Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages860
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size176 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy