SearchBrowseAboutContactDonate
Page Preview
Page 464
Loading...
Download File
Download File
Page Text
________________ आगम (०२) प्रत सूत्रांक ||22|| दीप अनुक्रम [५५६] “सूत्रकृत्” - अंगसूत्र-२ ( मूलं + निर्युक्तिः + वृत्तिः) श्रुतस्कंध [१.], अध्ययन [१३], उद्देशक [-] मूलं [२२...], निर्युक्ति: [ १२२] मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र- [ ०२], अंग सूत्र -[०२ ] “सुत्र कृत्” मूलं एवं शिलांकाचार्य कृत् वृत्तिः अथ त्रयोदशं श्रीयाथातथ्याध्ययनं प्रारभ्यते ॥ 101 समाप्तं समवसरणाख्यं द्वादशमध्ययनं तदनन्तरं त्रयोदशमारभ्यते, अस्य चायमभिसंबन्धः - इहानन्तराध्ययने परवादिमतानि | निरूपितानि तन्निराकरणं चाकारि, तच याथातथ्येन भवति, तदिह प्रतिपाद्यते इत्यनेन संबन्धेनायातस्यास्याध्ययनस्य चत्तार्यनुयोगद्वाराणि भवन्ति, तत्राप्युपक्रमद्वारान्तर्गतोऽर्थाधिकारोऽयं, तद्यथा— शिष्यगुणदीपना, अन्यच - अनन्तराध्ययनेषु धर्म| समाधिमार्गसमवसरणारूपेषु यदवितथं याथातथ्येन व्यवस्थितं यच्च विपरीतं वितथं तदपि लेशतोऽत्र प्रतिपादयिष्यत इति । नामनिष्पन्ने तु निक्षेपे याथातथ्यमिति नाम, तदधिकृत्य निर्मुक्तिकदाह णामतहं ठेवणतहं दव्वतहं चेव होइ भावतहं । दब्बत पुण जो जस्स सभावो होति दव्वस्स ॥ १२२ ॥ | भावतरं पुण नियमा णायव्वं छव्विहंमि भावंमि। अहवाऽवि नाणदंसणचरितविणएण अज्झप्पे ॥ १२३ ॥ जह सुतं तह अत्थो चरणं चारो तहन्ति णायव्वं । संतमि [य] पसंसाए असती पगयं दुर्गुछाए ॥ १२४ ॥ आयरियपरंपरएण आगयं जो उ छेयबुद्धीए । कोवेह छेयवाई जमालिनासं स णासिहिति ।। १२५ ।। 'करेति दुक्खमोक्खं उज्जममाणोऽवि संजमतवेसुं । तम्हा अत्तुकरिसो वज्जेअब्वो जतिजणेणं ॥ १२६ ॥ For Palata Use Only अत्र त्रयोदशं अध्ययनं "याथातथ्य" आरब्धं, पूर्व अध्ययनेन सह अस्य अभिसंबंध:, याथातथ्य शब्दस्य निक्षेपाः ~ 463~
SR No.004102
Book TitleAagam 02 SOOTRAKUT Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages860
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size176 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy