SearchBrowseAboutContactDonate
Page Preview
Page 463
Loading...
Download File
Download File
Page Text
________________ आगम (०२) “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [१२], उद्देशक [-], मूलं [२२], नियुक्ति: [१२१] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[२], अंग सूत्र-[०२] “सुत्र कृत्” मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत सूत्रांक ||२२|| चार्याय दीप अनुक्रम [५५६] सूत्रकृताई 18 द्वादशायतनपरिच्छेदके प्रत्यक्षानुमाने द्वे एव प्रमाणे, तत्र चक्षुरादी(दिद्रव्ये)न्द्रियाण्यजीवग्रहणेनैवोपाचानि, भाषेन्द्रियाणि तु॥ शीलाका- जीवग्रहणेनेति, रूपादयश्च विषया अजीबोपादानेनोपात्तान पृथगुपादातव्याः, शब्दायतनं तु पौगालिकखाच्छब्दस्खाजीवग्रहणेन गृही-18| चियुत तं, न च प्रतिव्यक्ति पृथकपदार्थता युक्तिसंगतेति, धर्मात्मक सुखं दुःखं च यद्यसा(तासा)तोदयरूपं ततो जीवगुणताजीवेऽन्तर्भावः, | अथ तत्कारणं कर्म ततः पौगलिकलादजीव इति । प्रत्यक्षं च तेनिर्विकल्पकमिष्यते, तच्चानिश्चयात्मकतया प्रवृत्तिनिवृत्योरनङ्ग॥२२९॥ मित्यप्रमाणमेव, तदप्रामाण्ये तत्पूर्वकलादनुमानमपीति, शेषस्वाक्षेपपरिहारोऽन्यत्र सुविचारित इति नेह प्रतन्यत इत्यनया दिशा मीमांसकलोकायतमताभिहिततचनिराकरणं खबुद्ध्या विधेयं, तयोरत्यन्तलोकविरुद्धपदार्थानां श्रयणान्न साक्षादुपन्यासः कृत इति । तस्मात्पारिशेष्यसिद्धा अर्हदुक्ता नव सप्त वा पदार्थाः सत्याः तत्परिज्ञानं च क्रियावादे हेतुः नापरपदार्थपरिक्षानमिति ।। २१ ॥ साम्प्रतमध्ययनार्थमुपसंजिहीर्षः सम्यग्यादपरिज्ञानफलमादर्शयबाह-'शब्देषु' वेणुवीणादिषु श्रुतिसुखदेषु 'रू-101 पषु च' नयनानन्दकारिषु 'आसङ्गमकुर्वन्' गायमकुर्वाणः, अनेन रागो गृहीतः, तथा 'गन्धेषु' कुथितकलेवरादिषु 'रसेषु |च' अन्तप्रान्ताशनादिषु अदुष्यमाणोऽमनोज्ञेषु द्वेषमकुर्वन् , इदमुक्तं भवति-शब्दादिष्विन्द्रियविषयेषु मनोज्ञेतरेषु रागद्वेषाभ्या-18 | मनपदिश्यमानो 'जीवितम्' असंयमजीवितं नाभिकाझेच, नापि परीषहोपसर्गरभिद्रुतो मरणममिका त् , यदिवा जीवितमर-12 णयोरनभिलाषी संयममनुपालयेदिति । तथा मोक्षार्थिनाऽऽदीयते गृह्यत इत्यादानं संयमस्तेन तस्मिन्या सति गुप्तो, यदिवा- मिथ्यावादिनाऽऽदीयते इत्यादानम्-अष्टप्रकारं कर्म तसिन्नादातव्ये मनोवाकायैर्गुप्तः समितच, तथा भाववलय-माया तया || विमुक्तो मायामुक्तः। इतिः परिसमाप्त्यर्थे । ब्रवीमीति पूर्ववत् । नयाः पूर्ववदेव ।।२शा समाप्तं समवसरणाख्यं द्वादशमध्ययनमिति ।। teacroeseekerecedenterse २२९|| अत्र द्वादशं अध्ययनं समाप्तं ~462~
SR No.004102
Book TitleAagam 02 SOOTRAKUT Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages860
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size176 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy