________________
आगम
(०२)
“सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [१], उद्देशक [१], मूलं [गाथा-१२], नियुक्ति: [३३] मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र-[०२], अंग सूत्र-०२] “सुत्रकृत्” मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत
सूत्रांक
||१२||
eeperseisesesesesesercenecerses
दीप अनुक्रम
विशिष्टक्रियोपेतो जीवभ्रान्तिमुत्पादयतीति, यथा च स्वप्ने बहिर्मुखाकारतया विज्ञानमनुभूयते अन्तरेणैव बाह्यमर्थम् , एवमा-1 त्मानमन्तरेण तद्विज्ञानं भूतसमुदाये प्रादुर्भवतीति, तथा यथाऽऽदर्शे स्वच्छत्वात्प्रतिबिम्बितो बहिःस्थितोऽप्यर्थोऽन्तर्गतो लक्ष्यते, नई चासौ तथा, यथा च ग्रीष्मे भौमेनोष्मणा परिस्पन्दमाना मरीचयो जलाकारं विज्ञानमुत्पादयन्ति, एवमन्येऽपि गन्धर्वनगरादयः
खस्वरूपेणातथाभूता अपि तथा प्रतिभासन्ते, तथाऽऽत्मापि भूतसमुदायस्य कायाकारपरिणतौ सत्यां पृथगसन्नेव तथा भ्रान्ति ४ समुत्पादयतीति । अमीषां च दृष्टान्तानां प्रतिपादकानि केचित्सूत्राणि व्याचक्षते, असाभिस्तु सूत्राऽऽदर्थेषु चिरन्तनटी कायां
चादृष्टयानोल्लिङ्गितानीति । ननु च यदि भूतव्यतिरिक्तः कश्चिदात्मा न विद्यते, तत्कृते च पुण्यापुण्ये न स्तः, तत्कथमेत| अगचियं घटते, तद्यथा-कविदीश्वरोऽपरो दरिद्रोऽन्यः सुभगोऽपरो दुर्भगः सुखी दुस्खी सुरूपो मन्दरूपो व्याधितो नीरो-1%81 गीति, एवंप्रकारा च विचित्रता किंनिबन्धनेति, अत्रोच्यते, स्वभावात् , तथाहि-कुत्रचिपिछलाशकले प्रतिमारूपं निप्पाधते, तच कुडमागरुचन्दनादिविलेपनानुभोगमनुभवति धूपायामोदं च, अन्यसिंस्तु पाषाणखण्डे पादक्षालनादि क्रियते, न च तयोः | पाषाणखण्डयोः शुभाशुभे स्तः, यदुदयात्स ताविधावस्थाविशेष इत्येवं स्वभावाअगद्वैचित्र्यं, तथा चोक्तम्-'कण्टकस्य च तीक्ष्णलं, मयूरस्थ विचित्रता । वणोंश्च ताम्रचूडाना, खभावेन भवन्ति हि ॥१॥" इति तजीवतपछरीवादिमतं गतम् ॥१२॥ इदानीमकारकवादिमताभिधित्सयाऽऽह
कुवं च कारयं चेव, सवं कुवं न विजई । एवं अकारओ अप्पा, एवं ते उ पगम्भिआ ॥१३॥
[१२]
Santauraton A
nd
Almondimranorm
~45~