________________
आगम
(०२)
प्रत
सूत्रांक
||१३||
दीप
अनुक्रम
[१३]
सूत्रकृताङ्गं
शीलाङ्का
चाय
चियुत
॥ २१ ॥
Educati
“सूत्रकृत्” अंगसूत्र-२ (मूलं+निर्युक्तिः+वृत्तिः)
श्रुतस्कंध [१.], अध्ययन [ १ ], उद्देशक [१], मूलं [गाथा - १३], निर्युक्तिः [३३] मुनि दीपरत्नसागरेण संकलित ....आगमसूत्र [०२], अंग सूत्र- [ ०२] “सुत्रकृत्” मूलं एवं शिलांकाचार्य कृत् वृत्तिः
-
कुर्वन्निति स्वतन्त्रः कर्ताऽभिधीयते, आत्मनश्रामूर्तखान्नित्यत्वात् सर्वव्यापित्वाच्च कर्तृलानुपपत्तिः, अत एव हेतोः कारयितृलमप्यात्मनोऽनुपपन्नमिति, पूर्वथशब्दोऽतीतानागतकर्तृत्वनिषेधको द्वितीयः समुच्चयार्थः, ततश्रात्मा न स्वयं क्रियायां प्रवर्तते, नाप्यन्यं प्रवर्तयति, यद्यपि च स्थितिक्रियां मुद्राप्रतिविम्वोदयन्यायेन [ जपास्फटिकन्यायेनच ] अजिक्रियां करोति तथाऽपि समस्त क्रिया| कर्तृत्वं तस्य नास्तीत्येतदर्शयति-- 'सवं कृच्वं न विजइति 'सर्वो' परिस्पन्दादिकां देशादेशान्तरप्राप्तिलक्षणां क्रियां कुर्वन्नात्मा न विद्यते, सर्वव्यापित्वेनामूर्तत्वेन चाकाशस्यैवात्मनो निष्क्रियत्वमिति, तथा चोक्तम्- "अकर्ता निर्गुणो भोक्ता, आत्मा साङ्ख्यनिदर्शने" इति । 'एवम्' अनेन प्रकारेणात्माऽकारक इति, 'ते' सांख्याः, तुशब्दः पूर्वेभ्यो व्यतिरेकमाह, ते पुनः साङ्ख्या एवं 'प्रगल्भताः' प्रगल्भवन्तो धार्श्ववन्तः सन्तो भूयो भूयस्तत्र तत्र प्रतिपादयन्ति यथा – “प्रकृतिः करोति, पुरुष उपचक्रे, तथा बुद्ध्यध्यवसितमर्थं पुरुषश्वेतयते" इत्याद्यकारकवादिमतमिति ||१३|| साम्प्रतं तञ्जीवतच्छरीराकारकवादिनोर्मतं निराचिकीर्षुराह
जे ते उ वाइणो एवं लोए तेसिं कओ सिया ? । तमाओ ते तमं जंति, मंदा आरंभनिस्सिया ॥ १४॥
तत्र ये तावच्छरीराव्यतिरिक्तात्मवादिनः 'एव' मिति पूर्वोक्तया नीत्या भूताव्यतिरिक्तमात्मानमभ्युपगतवन्तस्ते निराक्रियन्तेतत्र यतैस्तावदुक्तम्- 'यथा न शरीराद्धिनोऽस्त्यात्मेति, तदसङ्गतं यतस्तत्प्रसाधकं प्रमाणमस्ति तच्चेदम्-- विद्यमानकर्तृकमिदं शरीरम्, आदिमत्प्रतिनियताकारत्वात्, इह यद्यदादिमत्प्रतिनियताकारं तत्तद्विद्यमानकर्तृकं दृष्टं यथा घटः यथाविद्यमान कर्तृकं
For Parts Only
~46~
१ समयाध्ययने अकारक
वादिख.
॥ २१ ॥
narr