________________
आगम
(०२)
प्रत
सूत्रांक
||१२||
दीप
अनुक्रम
[१२]
सूत्रकृताङ्ग शीलाङ्का
चाय
तियुतं
॥ २० ॥
“सूत्रकृत्” - अंगसूत्र-२ (मूलं+निर्युक्तिः+वृत्तिः)
श्रुतस्कंध [१.], अध्ययन [ १ ], उद्देशक [१], मूलं [गाथा - ११], निर्युक्तिः [३३] मुनि दीपरत्नसागरेण संकलित ....आगमसूत्र [०२], अंग सूत्र- [ ०२] “सुत्रकृत्” मूलं एवं शिलांकाचार्य कृत् वृत्तिः
| भवन्तीति तात्पर्यार्थः तथाहि तदागम:- "विज्ञानधन एवैतेभ्यो भूतेभ्यः समुत्थाय तान्येवानु विनश्यति न प्रेत्य संज्ञाऽस्तीति, | ननु प्रागुपन्यस्तभूतवादिनोऽस्य च तञ्जीवतच्छरीरवादिनः को विशेष इति ?, अत्रोच्यते, भूतवादिनो भूतान्येव कायाकारपरिणतानि धावनवल्गनादिकां क्रियां कुर्वन्ति, अस्य तु कायाकारपरिणतेभ्यो भूतेभ्यचैतन्यारूय आत्मोत्पद्यतेऽभिव्यज्यते वा, तेभ्यश्चाभिन | इत्ययं विशेषः ॥ ११ ॥ एवं च धर्मिणोऽभावाद्धर्भस्याप्यभाव इति दर्शयितुमाह
नत्थि पुण्णे व पावे वा नत्थि लोए इतो वरे । सरीरस्स विणासेणं, विणासो होइ देहिणो ॥ १२ ॥
'पुण्यम्' अभ्युदयप्राप्तिलक्षणं तद्विपरीतं पापमेतदुभयमपि न विद्यते, आत्मनो धर्मिणोऽभावात्, तदभावाच्च नास्ति 'अतः ' अस्माल्लोकात् 'पर' अन्यो लोको यत्र पुण्यपापानुभव इति, अत्र चार्थे सूत्रकारः कारणमाह-'शरीरस्य' कायस्थ 'बिनाशेन' भूतविघटनेन 'विनाश:' अभावो 'देहिन' आत्मनोऽप्यभावो भवति यतः, न पुनः शरीरे विनष्टे तस्मादात्मा परलोकं गला पुण्यं | पापं वाऽनुभवतीति, अतो धर्मिण आत्मनोऽभावात्तद्धर्मयोः पुण्यपापयोरप्यभाव इति, असिचार्थे बहवो दृष्टान्ताः सन्ति, तद्यथा-यथा जलबुदुदो जलातिरेकेण नापरः कश्विद्विद्यते तथा भूतव्यतिरेकेण नापरः कश्चिदात्मेति तथा यथा कदलीस्तम्भस्य बहिस्वगपनयने क्रियमाणे लयात्रमेव सर्वं नान्तः कश्वित्सारोऽस्ति एवं भूतसमुदाये विघटति सति तावन्मात्रं विहाय नान्तः सारभूतः कचिदात्माख्यः पदार्थ उपलभ्यते, यथा वाग्लानं भ्राम्यमाणमतद्रूपमपि चक्रबुद्धिमुत्पादयति एवं भूतसमुदायोऽपि
१ भिन्न प्र० ।
Education intention
For Park Use Only
~ 44~
మనసా వచసా లభించక పద్ధతి
१ समयाध्ययने त जीवतच्छ रीवा.
॥ २० ॥