SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ आगम (०२) प्रत सूत्रांक ||??|| दीप अनुक्रम [११] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+निर्युक्तिः+वृत्तिः) श्रुतस्कंध [१.], अध्ययन [१], उद्देशक [१], मूलं [गाथा-१०], निर्युक्तिः [३३] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०२ ], अंग सूत्र - [०२] “सुत्रकृत्” मूलं एवं शिलांकाचार्य कृत् वृत्तिः घटादिष्वपि चैतन्योपलब्धिः स्यात् न चैवं, तसान्नैक आत्मा, भूतानां चान्याऽन्यगुणलं न स्याद् एकस्मादात्मनोऽभिभवात्, तथा पञ्चेन्द्रियस्थानानां पञ्चेन्द्रियाश्रितानां ज्ञानानां प्रवृत्तौ सत्यामन्येन ज्ञाला विदितमन्यो न जानातीत्येतदपि न खाद्यद्येक एवात्मा स्यादिति ॥ १० ॥ साम्प्रतं तञ्जीवतच्छरीरवादिमतं पूर्वपक्षयितुमाह पत्ते कसि आया, जे बाला जे अ पंडिआ । संति पिच्चा न ते संति, नत्थि सत्तोववाइया ॥११॥ तजीवतच्छरीरवादिनामयमभ्युपगमः — यथा पञ्चभ्यो भूतेभ्यः कायाकारपरिणतेभ्यचैतन्यमुत्पद्यते अभिव्यज्यते वा तेनैकैकं शरीरं प्रति प्रत्येकमात्मानः 'कृत्स्नाः सर्वेऽप्यात्मान एवमवस्थिताः, ये 'बाला' अज्ञा ये च 'पण्डिताः सदसद्विवेकज्ञास्ते सर्वे पृथग् व्यवस्थिताः, नझेक एवात्मा सर्वव्यापिलेनाभ्युपगन्तव्यो बालपण्डिताद्यविभागप्रसङ्गात्, ननु प्रत्येकशरीराश्रयत्वेनात्मबहु| खमार्हतानामपीष्टमेवेत्याशङ्कयाह- 'सन्ति' विद्यन्ते यावच्छरीरं विद्यन्ते तदभावे तु न विद्यन्ते, तथाहि — कायाकारपरिणतेषु भूतेषु चैतन्याविर्भावो भवति, भूतसमुदाय विघटने च चैतन्यापगमो, न पुनरन्यत्र गच्छ चैतन्यमुपलभ्यते, इत्येतदेव दर्शयति'पिच्चा न ते संती'ति 'प्रेत्य' परलोके न 'ते' आत्मानः 'सन्ति' विद्यन्ते, परलोकानुयायी शरीराद्भिन्नः स्वकर्मफलभोक्ता न कविदारमाख्यः पदार्थोऽस्तीति भावः । किमित्येवमत आह-- 'नत्थि सत्तोववाइया' अस्तिशब्दस्तिङन्तप्रतिरूपको निपातो बहुवचने द्रष्टव्यः, तदयमर्थः - 'न सन्ति' न विद्यन्ते 'सत्त्वाः' प्राणिन उपपातेन निर्वृचा औपपातिका-भवाद्भवान्तरगामिनो न १ बिचटने प्र० । २० पलक्ष्यते प्र० । For Parts Only ~43~ Janurary org
SR No.004102
Book TitleAagam 02 SOOTRAKUT Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages860
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size176 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy