SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ आगम (०२) “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [१], उद्देशक [१], मूलं [गाथा-९], नियुक्ति: [३३] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०२], अंग सूत्र-[०२] “सुत्रकृत्” मूलं एवं शिलांकाचार्य-कृत् वृत्ति: ध्ययने प्रत सूत्रांक त्तियुतं ||१०|| दीप सूत्रकृताङ्ग सर्व यद्भूतं यच्च भाव्यं उतामृतसस्पेशानो यदन्नेनातिरोहति, यदेजति यन्नेजति यह्रे यदु अन्तिके यदन्तरस्य सर्वस यत्सर्वस्वास ९१ समयाशीलाङ्का- बाह्यतः' इत्यात्माद्वैतवादः ॥९॥ अस्योत्तरदानायाहचायि अद्वैतनिएवमेगेत्ति जप्पंति, मंदा आरंभणिस्सिआ। एगे किच्चा सयं पावं, तित्वं दुक्खं नियच्छइ ॥१०॥ राकरण ॥१९॥ 'एवमिति अनन्तरोक्तात्माद्वैतवादोपप्रदर्शनम् 'एके' केचन पुरुषकारणवादिनी 'जल्पन्ति' प्रतिपादयन्ति, किंभूतास्ते । इत्याह-'मन्दा' जडाः सम्यक्परिज्ञानविकलाः, मन्दलं च तेषां युक्तिविकलात्माऽद्वैतपक्षसमाश्रयणात् , तथाहि-ययेक एवात्मा स्थानात्मबहुसं ततो ये सच्चा:-प्राणिनः कृषीवलादयः 'एके' केचन आरम्भे-प्राण्युपमर्दनकारिणि व्यापारे नि:-॥ 18 बिता-आसक्ताः संबद्धा अध्युपपन्नाः ते च संरम्भसमारम्भारम्भैः कृत्वा' उपादाय 'वयम्' आत्मना 'पापम्' अशुभप्रकृतिरू-13। 8 पमसातोदयफलं तीव्रदुःखं तदनुभवस्थानं वानरकादिकं नियच्छतीति, आर्षखाबहुवचनार्थे एकवचनमकारि, ततश्रायमर्थो-नि श्रयेन यच्छन्त्यवश्यंतया गच्छन्ति-प्राप्नुवन्ति त एवारम्भासक्ता नान्य इति, एतन्न स्वाद्, अपि सेकेनापि अशुभे कमेणि कृते सर्वेषां शुभानुष्ठायिनामपि तीव्रदुःखाभिसंबन्धः स्याद् , एकखादात्मन इति, न चैतदेवं दृश्यते, तथाहि-य एव कश्चिदसमञ्जस ॥ १९॥ कारी स एव लोके तदनुरूपा विडम्बनाः समनुभव पलभ्यते नान्य इति, तथा सर्वगतले आत्मनो बन्धमोक्षाघभावः तथा प्रतिपाद्यप्रतिपादकविवेकाभावाच्छाखप्रणयनाभावश्च स्वादिति । एतदर्थसंवादिखात्प्राक्तन्येव नियुक्तिकगाथा व्याख्यायते, तद्यथा-पश्चानां पृथिव्यादीनां भूतानामेकत्र कायाकारपरिणतानां चैतन्यमुपलभ्यते, यदि पुनरेक एवात्मा ब्यापी साचदा अनुक्रम [१०] REaratinा I nsuranmaru ~424
SR No.004102
Book TitleAagam 02 SOOTRAKUT Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages860
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size176 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy