SearchBrowseAboutContactDonate
Page Preview
Page 444
Loading...
Download File
Download File
Page Text
________________ आगम (०२) “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [१२], उद्देशक [-], मूलं [१२], नियुक्ति: [१२१] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[२], अंग सूत्र-[०२] “सुत्र कृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्तिः प्रत सूत्रांक ||१२|| aeseseseseeneraceaeacoccesed दीप अनुक्रम [५४६] 'श्रमणा' साघवो 'ब्राह्मणा: संयतासंयताः, लौफिकी वा वाचोयुक्तिः, किम्भूतास्त एवमाख्यान्तीति सम्बन्धः, तथा तथेति वा कचित्पाठा, यथा यथा समाधिमागों व्यवस्थितस्तथा तथा कथयन्ति, एतच कथयन्ति-यथा यस्किश्चित्संसारान्तर्गतानामसुमता दुःखम् असातोदयखभावं, तत्प्रतिपक्षभूतं च सातोदयापादितं सुखं, तत्स्वयम्-आत्मना कृतं, नाम्येन कालेश्वरादिना कृतमिति, तथा चोक्तम्-'संघो पुवकयाणं कम्माणं पावए फलविवार्ग अवराहेसु गुणेसु य णिमित्तमित्तं परो होइ ॥१॥" एतच्चाहुस्तीर्थकरगणधरादयः, तद्यथा-विद्या-जान चरणं-चारित्रं क्रिया तत्प्रधानो मोक्षस्तमुक्तवन्तो, न ज्ञानक्रियाभ्यां परस्परनिरपेक्षाभ्यामिति, तथा चोक्तम्--"क्रियां च सज्ज्ञानवियोगनिष्फला, क्रियाविहीनां च विबोधसम्पदम् । निरस्यता लेशसमूहशान्तये, खया शिवायालिखितेव पद्धतिः ॥१॥" ॥११ ।। किश्च-'ते' तीर्थकरगणधरादयोऽतिशयज्ञानिनोऽस्मिन् लोके चक्षुरिव चक्षुर्वर्तन्ते, यथा हि चक्षुर्योग्यदेशावस्थितान् पदार्थान् परिच्छिनति एवं तेऽपि लोकस्य यथावस्थितपदार्थाविष्करणं कारयन्ति, तथाऽस्मिन् लोके ते नायका:-प्रधानाः, तुशब्दो विशेषणे, सदुपदेशदानतो नायका इति, एतदेवाह-'मार्ग' ज्ञानादिकं मोक्षमार्ग 'अनुशासति' कथयन्ति प्रजना-प्रजायन्त इति प्रजा:-प्राणिनस्तेषा, किम्भूतं ?, हितं, सद्गतिप्रापकमनर्थनिवारकं च, किश्व चतुर्दशरज्वात्मके लोके पश्चास्तिकायात्मके वा येन येन प्रकारेण द्रव्यास्तिकनयाभिप्रायेण यदस्तु शाश्वतं तसथा 'त आहुः उक्तवन्तः, यदिवा लोकोऽयं प्राणिगणः संसारान्तर्वी यथा यथा शाश्वतो भवति तथा तथैवाहु, तद्यथा-यथा यथा मिथ्यादर्शनाभिवृद्धिस्तथा तथा शाश्वतो लोकः, तथाहि-तत्र तीर्थकराहारकवाः सर्व एव कर्मवन्धाः सम्भाव्यन्त इति, १ नेदं प्रान्तरे । २ सर्वः पूर्वकतानां कर्मणां प्राप्नोति फलविपाकं । अपरामेण पुणेषु च निमित्तमा परो भवति ॥ १॥ ~443~
SR No.004102
Book TitleAagam 02 SOOTRAKUT Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages860
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size176 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy