SearchBrowseAboutContactDonate
Page Preview
Page 445
Loading...
Download File
Download File
Page Text
________________ आगम (०२) प्रत सूत्रांक ||12|| दीप अनुक्रम [५४६] सूत्रकृताङ्ग श्रीलाङ्का चाय चियुर्त ॥१२०॥ “सूत्रकृत्” - अंगसूत्र-२ (मूलं+निर्युक्ति:+वृत्तिः) श्रुतस्कंध [१.], अध्ययन [१२], उद्देशक [-], मूलं [१२], निर्युक्ति: [ १२१] मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र- [ ०२], अंग सूत्र -[०२ ] “सुत्र कृत्” मूलं एवं शिलांकाचार्य कृत् वृत्तिः तथा च महारम्भादिभिश्चतुर्भिः स्थानैजींवा नरकायुष्कं यावन्निर्वर्तयन्ति तावत्संसारानुच्छेद इति, अथवा यथा यथा रागद्वेषादिवृद्धिस्तथा तथा संसारोऽपि शाश्वत इत्याहुः, यथा यथा च कर्मोपचयमात्रा तथा तथैव संसाराभिवृद्धिरिति । दुष्टमनोवाक्कायाभिवृद्धी वा संसाराभिवृद्धिरवगन्तव्या, तदेवं संसारस्याभिवृद्धिर्भवति । 'यस्मिंश्व' संसारे, प्रजायन्त इति 'प्रजाः' जन्तवः, हे मानव !, मनुष्याणामेव प्रायश उपदेशार्हतान्मानव ग्रहणं, सम्यग्नारकतिर्यनरामरभेदेन 'प्रगाढा:' प्रकर्षेण व्यवस्थिता इति ॥ १२ ॥ लेशतो जन्तुभेदप्रदर्शनद्वारेण तत्पर्यटनमाह Internationa जे रक्खसा वा जमलोइया वा, जे वा सुरा गंधवा य काया । आगासगामी य पुढोसिया जे, पुणो पुणो विप्परियासुर्वेति ॥ १३ ॥ जमाडु ओहं सलिलं अपारगं, जाणाहि णं भवगहणं दुमोक्खं । जंसी विसन्ना विसयंगणाहिं, दुहओऽवि लोयं अणुसंचरंति ॥ १४ ॥ न कम्मुणा कम्म खवेंति बाला, अकम्मुणा कम्म खवेंति धीरा । मेधाविणो लोभमयावतीता, संतोसिणो नो पकरेंति पावं ॥ १५ ॥ ते तीयउप्पन्न मणागयाई, लोगस्स जाणंति तहागयाई । णेतारो अन्नेस अणन्नणेया, बुद्धा हु ते अंतकडा भवंति ॥ १६ ॥ For Parts Only ~444~ १२ समय सरणाध्य० ॥२२०॥
SR No.004102
Book TitleAagam 02 SOOTRAKUT Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages860
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size176 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy