________________
आगम
(०२)
“सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [१२], उद्देशक [-], मूलं [१२], नियुक्ति: [१२१] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[२], अंग सूत्र-[०२] “सुत्र कृत्” मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत सूत्रांक ||१२||
दीप अनुक्रम [५४६]
सूत्रकवाझं
रेव सुखदुःखयोः संभवः स्वात् , एवं च कृतनाशाकृताभ्यागमौ स्याताम् , अत्रोच्यते, सत्यमस्त्यात्मसुखदुःखादिक, न खस्त्येव, १२ समवशीलाङ्का-8 तथाहि-यधस्त्येव इत्येवं सावधारणमुच्यते ततव न कथञ्चिन्नास्तील्यापत्रम् , एवं च सति सर्व सर्वात्मकमाषयेत, तथा च सर्व-18 सरणाध्य चाय- लोकस्य व्यवहारोच्छेदः स्यात्, न च ज्ञानरहितायाः क्रियायाः सिद्धिः, तदुपायपरिज्ञानाभावात् , न चोपायमन्तरेणोपेयमवाप्यत चियुत
इति प्रतीतं, सर्वा हि क्रिया ज्ञानवत्येव फलवत्युपलक्ष्यते, उक्तश्व-"पढमं नाणं तओ दया, एवं चिट्ठति सबसंजए । अन्नाणी ॥२१९॥
किं काही, किंवा नाही हेयपावयं ॥१॥" इत्यतो ज्ञानस्थापि प्राधान्यं, नापि ज्ञानादेव सिद्धिः, क्रियारहितस्य ज्ञानख पनो|रिव कार्यसिद्धेरनुपपत्तेरित्यालोच्याह--'आहंसु विजाचरणं पमोक्वं'ति, न ज्ञाननिरपेक्षायाः क्रियायाः सिद्धि, अन्ध-12॥ | स्पेव, नापि क्रियाविकलस्य ज्ञानस्य पङ्गोरिव, इत्येवमवगम्य 'आहुः उक्तवन्तः, तीर्थकरगणधरादयः, कमाहुः१, मोक्ष, कथं, विद्या च-ज्ञानं चरणं च-क्रिया ते द्वे अपि वियेते कारणखेन यस्येति विगृह्यार्शआदिखान्मवर्थीयोऽच, असी विद्याचरणी-1 मोक्षः-शानक्रियासाध्य इत्यर्थः, तमेवंसाध्यं-मोक्षं प्रतिपादयन्ति । यदिवाऽन्यथा पातनिका, केनैतानि समवसरणानि प्रतिपा-18 | दितानि । यत्रोक्तं यच वक्ष्यते इत्येतदाशवाह-'ते एवमक्खंती' त्यादि, अनिरुद्धा-कचिदप्यस्खलिता प्रज्ञायतेऽनयेति प्रज्ञा-॥
झानं येषां तीर्थंकृतां तेऽनिरुद्धप्रज्ञात 'एवम् अनन्तरोक्तया प्रक्रियया सम्यगाख्यान्ति-प्रतिपादयन्ति 'लोकं' चतुर्देशर-16 || ज्वात्मकं स्थावरजङ्गमाख्यं वा 'समेत्य केवलज्ञानेन करतलामलकन्यायेन ज्ञाखा तथागताः-तीर्थकरवं केवलज्ञानं च गताः ॥ ॥२१९।।
१ प्रथमं झार्न वनों दया एवं तिष्ठति सर्वसयतः । अज्ञानी किं करिष्यति किंवा शास्थति छेकपाप ॥१॥ ज्ञानस्य ज्ञानिना चैन, निन्दाप्रद्वेषमासरैः । उपघातैश्च [विश्व, ज्ञाननं कम बध्यते ॥२॥ केषुचिदादशेषु दृश्यते श्लोकोऽयमशुभक्रियाया ज्ञानपूर्विकायाः फलपत्ताशापनाय न तदा विरोधः, ३ 'प्रणीतानि' इत्यपि ।
~442~