________________
आगम
(०२)
“सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [१२], उद्देशक [-], मूलं [४], नियुक्ति: [१२१] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[२], अंग सूत्र-[०२] “सुत्र कृत्” मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत
सरणाध्यक
सूत्रांक
चार्यांय-15
||४||
दीप अनुक्रम [५३८]
सूत्रकृता तज्ज्ञानज्ञेयविज्ञानशून्यैर्विज्ञायते कथम् ? ॥१॥" न च तव सम्यक् तदुपायपरिज्ञानाभावात्संभवः, संभवाभावश्चेतरेतराश्रयखात्, १२ समबशीलाङ्का-|तथाहि-न विशिष्टपरिज्ञानमृते तदवायुपायपरिज्ञानमुपायमन्तरेण च नोपेयस्य विशिष्टपरिज्ञानस्सावाप्तिरिति, न च ज्ञानं ज्ञेयस्य ||
खरूपं परिच्छेत्तुमलं, तथाहि-यत्किमप्युपलभ्यते तस्यार्वाग्मध्यपरभागैर्भार्य, तत्राग्भिागस्यैवोपलब्धिर्नेतरयोः, तेनैव व्यवहितचियुतं
खातु, अवोग्भागस्यापि भागत्रयकल्पनाचत्सारातीयभागपरिकल्पनया परमाणुपर्यवसानता, परमाणोच खभाव विप्रकृष्टखाद-The ॥२१२॥
ग्दर्शनिना नोपलब्धिरिति, तदेवं सर्वज्ञस्याभावादसर्वज्ञस्य च यथावस्थितवस्तुस्वरूपापरिछेदात्सर्बवादिनां च परस्परविरोधेन प-31 हदार्थखरूपाभ्युपगमात् यथोचरपरिज्ञानिनां प्रमादवता बहुतरदोषसंभवादज्ञानमेव श्रेयः, तथाहि-ययज्ञानवान् कथश्चित्पादेन |%
शिरसि हन्यात् तथापि चित्तशुद्धेर्न तथाविधदोषानुषङ्गी खादित्येवमज्ञानिन एवंवादिनः सन्तोऽसंबद्धाः, न चैवंविधा चित्तषि-21 प्लुतिं वितीर्णा इति । तत्रैववादिनस्ते अज्ञानिका 'अकोविदा' अनिपुणाः सम्यक्षरिज्ञानविकला इत्यवगन्तव्याः, तथाहि-यत्रभिहितं 'ज्ञानवादिनः परस्परविरुद्धार्थवादितया न यथार्थवादिन' इति, तद्भवखसर्वज्ञप्रणीतागमाभ्युपगमवादिनामयथार्थवादिलं, न चाभ्युपगमवादा एवं बाधायै प्रकल्प्यन्ते, सर्वज्ञप्रणीतागमाभ्युपगमवादिनां तु न कचित्परस्परतो विरोधः, सर्वज्ञखान्यथानुप-13 पत्तेरिति, तथाहि-प्रक्षीणाशेषावरणतया रागद्वेपमोहानामनृतकारणानामभावान्न तद्वाक्यमयधार्थमित्येवं तत्प्रणीतागमवता न विरोधवादिखमिति । ननु च स्यादेतद् यदि सर्वज्ञः कश्चित्स्यात्, न चासौ संभवतीत्युक्त प्रारू, सत्यमुक्तमयुक्तं तूतं, तथाहि
॥२१२॥ IR यत्तावदुक्तं न चासो विद्यमानोऽप्युपलक्ष्यते|ग्दर्शिनेति तदयुक्तं, यतो यद्यपि परचेतोवृत्तीनां दुरन्वयवात्सरामा वीतरागा| || इव चेष्टन्ते वीतरागाः सरागा इवेत्यतः प्रत्यक्षेणानुपलब्धिः, तथापि संभवानुमानस्य सद्भावात्तद्भाधकप्रमाणाभावाच तदस्तिसम-181
~428~