________________
आगम
(०२)
प्रत
सूत्रांक
||३८||
दीप
अनुक्रम
[५३४]
सूत्रकृताङ्ग शीलाङ्का
चायतियुत
॥२०७॥
“सूत्रकृत्” अंगसूत्र-२ (मूलं+निर्युक्तिः+वृत्तिः)
श्रुतस्कंध [१.], अध्ययन [१२], उद्देशक [-] मूलं [ ३८...], निर्युक्ति: [ ११६] मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र- [ ०२], अंग सूत्र -[०२ ] “सुत्र कृत्” मूलं एवं शिलांकाचार्य कृत् वृत्तिः
-
अथ द्वादशं श्रीसमवसरणाध्ययनं प्रारभ्यते ॥
908064
उक्तमेकादशमध्ययनं साम्प्रतं द्वादशमारभ्यते, अस्य चायमभिसंबन्धः -- इहानन्तराध्ययने मार्गोऽभिहितः, स च कुमार्गन्युदासेन सम्यग्मार्गतां प्रतिपद्यते, अतः कुमार्गव्युदासं चिकीर्षुणा तत्स्वरूपमवगन्तव्यमित्यतस्तत्स्वरूप निरूपणार्थमिदमध्ययनमायातम्, अस्य चोपक्रमादीनि चत्वार्यनुयोगद्वाराणि तत्रोपक्रमान्तर्गतोऽर्थाधिकारोऽयं, तद्यथा - कुमार्गाभिधायिनां क्रियाऽक्रि| याऽज्ञानिकवैनयिकानां चत्वारि समवसरणानीह प्रतिपाद्यन्ते, नामनिष्पत्रे तु निक्षेपे समवसरणमित्येतनाम तनिक्षेपार्थं निर्मुक्तिदाह
| समवसरणेऽवि छक्कं सच्चित्ताचित्तमीसगं दवे । खेत्तंमि जंमि खेत्ते काले जं जंमि कालंमि ॥ ११६ ॥ भावसमोसरणं पुण णायव्वं छब्बिहंमि भावंमि । अहवा किरिय अकिरिया अन्नाणी चैव वेणइया ॥ ११७ ॥ अस्थिति किरियवादी वयंति णत्थि अकिरियवादी य । अण्णाणी अण्णाणं विणइत्ता घेणइयवादी ॥ ११८ ॥
समवसरणमिति 'सृ गता' वित्येतस्य धातोः समवोपसर्गपूर्वस्य ल्युडन्तस्य रूपं, सम्यग् - एकीभावेनावसरणम् - एकत्र गमनं मेलापकः समवसरणं तस्मिन्नपि न केवलं समाधी, पहिधो नामादिको निक्षेपः, तत्रापि नामस्थापने क्षुण्णे, द्रव्यविषयं पुनः स
For Para Lise Only
अत्र द्वादशं अध्ययनं "समवसरण" आरब्धं, पूर्व अध्ययनेन सह अभिसंबंध, समवसरण शब्दस्य निक्षेपाः
~418~
stotests
१२ समयसरणाध्य० समवसर
निक्षेपाः
॥२०७॥