SearchBrowseAboutContactDonate
Page Preview
Page 418
Loading...
Download File
Download File
Page Text
________________ आगम (०२) प्रत सूत्रांक ||३८|| दीप अनुक्रम [५३४] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+निर्युक्ति:+वृत्तिः) श्रुतस्कंध [१.], अध्ययन [ ११ ], उद्देशक [-], मूलं [३८], निर्युक्ति: [ ११५ ] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०२], अंग सूत्र- [०२] “सुत्रकृत्” मूलं एवं शिलांकाचार्य कृत् वृत्तिः संबुडे से महापन्ने, धीरे दत्तेसणं चरे । निव्वुडे कालमाकंखी, एवं (यं) केवलिणो मयं ॥ ३८ ॥ तिबेमि । इति मोक्षमार्गनामकं एकादशमध्ययनं समाप्तम् ॥ ( गाथा ५४६ ) 'अथ' भावमार्गप्रतिपच्यनन्तरं साधुं प्रतिपन्नत्रतं सन्तं स्पर्शाः - परीषहोपसर्गरूपाः 'उच्चावचा' गुरुलघवो नानारूपा वा 'स्पृशेयुः' अभिद्रवेयुः, स च साधुस्तैरभिद्रुतः संसारस्वभावमपेक्षमाणः कर्मनिर्जरां च न तैरनुकूलप्रतिकूलैर्विहन्यात् नैव संयमानुष्ठानान्मनागपि विचलेत् किमिव ?, महावातेनेव महागिरिः- मेरुरिति । परीपहोपसर्गजयथाभ्यासक्रमेण विधेयः, अभ्यासवशेन हि दुष्करमपि सुकरं भवति, अत्र च दृष्टान्तः, तद्यथा कबिगोपस्तदहर्जातं तर्णकमुत्क्षिप्य गवान्तिकं नयत्यानयति च त तोऽसावनेनैव च क्रमेण प्रत्यहं प्रवर्द्धमानमपि वत्समुत्क्षिपनभ्यासवशाद्विहायूनं त्रिहायणमप्युत्क्षिपति, एवं साधुरप्यभ्यासात् शनैः | शनैः परिषहोपसर्गजयं विधत्त इति ॥ ३७ ॥ साम्प्रतमध्ययनार्थमुपसंजिहीर्षुरुक्तशेषमधिकृत्याह स साधुः एवं संवृताश्रवद्वारतया | संवरसंवृतो महती प्रज्ञा यस्यासौ महाप्रज्ञः - सम्यग्दर्शन ज्ञानवान्, तथा धीः- बुद्धिस्तया राजत इति धीरः परीप होपसर्गाक्षोभ्यो वा स एवंभूतः सन् परेण दत्ते सत्याहारादिके एषणां चरेत्रिविधयाप्येषणया युक्तः सन् संयममनुपालयेत्, तथा निर्ऋत इव निर्वृतः कषायोपशमाच्छीतीभूतः 'काल' मृत्युकालं यावदभिकाङ्क्षत् 'एतत्' यत् मया प्राक् प्रतिपादितं तत् 'केवलिनः' सर्वज्ञस्य तीर्थकृतो मतं । एतच्च जम्बूखामिनमुद्दिश्य सुधर्मस्वाम्याह । तदेतयस्वया मार्गस्वरूपं प्रश्नितं तन्मया न खमनीपिकया कथितं, किं तर्हि १, केवलिनो मतमेतदित्येवं भवता ग्राह्यं । इतिः परिसमाप्यर्थे, त्रवीमीति पूर्ववत् ॥ ३८ ॥ इति मार्गाख्यमेकादशमध्ययनं समाप्तम् ॥ Education Intention अत्र एकादशं अध्ययनं समाप्तं For Park Use Only ~417~ 99999১৬১৬১ nayor
SR No.004102
Book TitleAagam 02 SOOTRAKUT Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages860
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size176 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy