________________
आगम
(०२)
“सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [१२], उद्देशक [-], मूलं [३८...], नियुक्ति: [११८] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[२], अंग सूत्र-[०२] “सुत्र कृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्तिः
प्रत सूत्रांक ||३८||
दीप अनुक्रम [५३४]
मवसरणं नोआगमतो ज्ञशरीरभव्यशरीरव्यतिरिक्त सचित्ताचित्तमिश्रभेदात्रिविधं, सचित्तमपि द्विपदचतुष्पदापदभेदात्रिविधमेव, तत्र द्विपदानां साधुप्रभृतीनां तीर्थजन्मनिष्क्रमणप्रदेशादौ मेलापकः, चतुष्पदानां गवादीनां निपानप्रदेशादौ, अपदानां तु वृ-18 क्षादीनां खतो नास्ति समवसरणं, विवक्षया तु काननादी भवत्यपि, अचित्तानां तु व्यणुकाद्यभ्रादीनां तथा मिश्राणां सेनादीनां समवसरणसद्भावोजगन्तव्य इति । क्षेत्रसमवसरणं तु परमाथेतो नास्ति, विवक्षया तु यत्र द्विपदादयः समवसरन्ति व्याख्यायते । | वा समवसरणं यत्र तत्क्षेत्रप्राधान्यादेवमुच्यते । एवं कालसमवसरणमपि द्रष्टव्यमिति । इदानीं भावसमवसरणमधिकृत्याह| भावानाम्-औदयिकादीनां समवसरणम्-एकत्र मेलापको भावसमवसरणं, तत्रौदयिको भाव एकविंशतिभेदः, तद्यथा-गतिश्चतुर्धा, कषायाश्चतुर्विधाः एवं लिई त्रिविधं, मिध्याखाज्ञानासंयतलासिद्धलानि प्रत्येकमेकैकविधानि, लेश्याः कृष्णादिभेदेन पहिधा | भवन्ति । औपशमिको द्विविधः सम्यक्तचारित्रोपशमभेदात् । क्षायोपशमिकोऽप्यष्टादशभेदभिन्नः, तद्यथा-शानं मतिश्रुतावधिम| नापर्यायभेदाचतुर्धा अज्ञानं मल्यज्ञानश्रुताज्ञान विभङ्गभेदात्रिविधं, दर्शनं चक्षुरचक्षुरवधिदर्शनभेदात्रिविधमेव, लब्धि नलाभमो-18 गोपभोगवीर्यभेदात्पञ्चधा, सम्यक्वचारित्रसंयमासंयमाः प्रत्येकमेकप्रकारा इति । क्षायिको नवप्रकारः, तद्यथा-केवलज्ञानं केवलद-18 शेनं दानादिलब्धयः पश सम्यक्स चारित्रं चेति । जीवखभव्यखाभव्यतादिभेदात्पारिणामिकत्रिविधः । सान्निपातिकस्तु द्वित्रिचतुष्पश्चकसंयोगैर्भवति, तत्र द्विकसंयोगः सिद्धस्य क्षायिकपारिणामिकभावद्वयसद्भावादवगन्तव्यः, त्रिकसंयोगस्तु मिथ्यादृष्टिसम्यग्दृष्ट्यविरतविरतानामौदयिकक्षायोपशमिकपारिणामिकभावसद्भावादवगन्तव्यः, तथा भवस्थकेवलिनोऽप्यौदायिकक्षायिकपारिणा|| मिकभावसजावाद्विज्ञेय इति, चतुष्कसंयोगोऽपि क्षायिकसम्यग्दृष्टीनामौदयिकक्षायिकक्षायोपशमिकपारिणामिकमावसद्भावात् ।
SARERatun international
| समवसरण शब्दस्य निक्षेपा:
~419~