SearchBrowseAboutContactDonate
Page Preview
Page 407
Loading...
Download File
Download File
Page Text
________________ आगम (०२) “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [११], उद्देशक [-], मूलं [१२], नियुक्ति: [११५] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०२], अंग सूत्र-[०२] “सुत्र कृत्' मूलं एवं शिलांकाचार्य-कृत् वृत्ति: ११ मार्गाध्ययन. प्रत सूत्रांक ||१२|| चाय- त्तियुत ॥२०१॥ Peaceaeeeeeer दीप अनुक्रम [५०८] मार्थत एवमेवासी ज्ञाता भवति यदि सम्यक क्रियत इति, एव च प्राणातिपातनिवृत्तिः परेषामात्मनश्व शान्तिहेतुलाच्छान्तिवतते, यतो विरतिमतो नान्ये केचन विभ्यति, नाप्यसौ भवान्तरेऽपि कुतश्चिद्विमेति, अपिच-निर्वाणप्रधानैककारणखानिर्वाणमपि प्राणातिपातनिवृत्तिरेव, यदिवा शान्तिः-उपशान्तता निवृतिः-निर्वाणं विरतिमांश्चातरौद्रध्यानाभावादुपशान्तिरूपो निर्वृतिभूतश्च भवति ।। ११ ॥ किश्चान्यत्-इन्द्रियाणां प्रभवतीति प्रभुश्येन्द्रिय इत्यर्थः, यदिवा संयमावारकाणि कर्माण्यभिभूय% | मोक्षमार्गे पालयितध्ये प्रभुः-समर्थः, स एवंभूतः प्रभुः दूषयन्तीति दोषा-मिथ्यासाविरतिप्रमादकपाययोगास्तान् 'निराकृत्य | अपनीय केनापि प्राणिना साधं 'न विरुध्येत' न केनचित्सह विरोधं कुर्यात् , त्रिविधेनापि योगेनेति मनसा वाचा कायेन | चैवान्तशो-यावज्जीवं, परापकारक्रियया न विरोधं कुर्यादिति ।। १२ ।। उत्तरगुणानधिकृत्याहसंवुडे से महापन्ने, धीरे दत्तेसणं चरे । एसणासमिए णिचं, वज्जयंते अणेसणं ॥ १३ ॥ भूयाइं च समारंभ, तमुहिस्सा य जं कडं । तारिसं तु ण गिण्हेज्जा, अन्नपाणं सुसंजए ॥१४॥ पूईकम्मं न सेविजा, एस. धम्मे दुसीमओ। जं किंचि अभिकंखेजा, सवसो तं न कप्पए ॥ १५ ॥ हणंतं णाणुजाणेज्जा, आयगुत्ते जिइंदिए । ठाणाइं संति सड्डीणं, गामेसु नगरेसु वा ॥ १६ ॥ भूयाई समारंभ समुहिस्सा य क समवादशेषु दृश्यमानेषु पाठः,टीकायां तु न तथा । ॥२०१॥ ~406~
SR No.004102
Book TitleAagam 02 SOOTRAKUT Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages860
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size176 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy