________________
आगम
(०२)
“सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [११], उद्देशक [-], मूलं [१२], नियुक्ति: [११५] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-[०२] “सुत्र कृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत सूत्रांक ||१२||
दीप अनुक्रम [५०८]
णोपलादीनां समानजातीयाकुरसद्भावाद्, अर्थोविकाराङ्कुरवत् । तथा सचेतनमम्भः, भूमिखननांदविकृतस्वभावसंभवाद्, द१र-18 वत् । तथा सात्मकं तेजः, तद्योग्याहारवृझ्या कृपलब्धेः, बालकवत् । तथा सात्मको वायुः, अपराप्रेरितनियततिरधीनगति-19 मत्वात् , गोवत् । तथा सचेतना वनस्पतयः, जन्मजरामरणरोगादीनां समुदितानां सद्भावात् , खीवन , तथा क्षतसंरोहणाहारोपादानदोहदसद्धावस्पर्शसंकोचसायाखापप्रबोधाश्रयोपसर्पणादिभ्यो हेतुभ्यो वनस्पते बैतन्यसिद्धिः। द्वीन्द्रियादीनां तु पुनः कृम्या-18 दीनां स्पष्टमेव चैतन्यं, तद्वेदनाधौपक्रमिकाः स्वाभाविकाच समुपलभ्य मनोवाकायैः कृतकारितानुमतिभिश्च नबकेन भेदेन तत्पीडाकारिण उपमर्दानिवर्तितव्यमिति ॥ ९॥ एतदेव समर्थयबाह-खुशब्दो वाक्यालकारेश्वधारणे वा, 'एतदेव' अनन्तरोक्तं? प्राणातिपातनिवर्तनं 'ज्ञानिनों' जीवस्वरूपतद्वधर्मबन्धवेदिनः 'सार' परमार्थतः प्रधान, पुनरप्यादरख्यापनार्थमेतदेवाहयत्कश्चन प्राणिनमनिष्टदुःखं सुखैपिणं न हिनस्ति, प्रभूतवेदिनोऽपि ज्ञानिन एतदेव सारतरं ज्ञानं यत्यागातिपातनिवर्तनमिति, ज्ञानमपि तदेव परमार्थतो यत्परपीडातो निवर्तन, तथा चोक्तम्-"किं ताए पढियाए ? पपकोडीए पलालभूयाए। जस्थित्तियं ण|| | णायं परस्स पीडान काया ॥१॥ तदेवमहिंसाप्रधानः समय-आगमः संकेतो वोपदेशरूपस्तमेवंभूतमहिंसासमयमेतावन्त-12
मेव विज्ञाय किमन्येन बहुना परिज्ञानेन?, एतावतैव परिज्ञानेन मुमुक्षोर्विवक्षितकार्यपरिसमातेरतो न हिंसात्कश्चनेति ॥ १०॥ 18 साम्प्रतं क्षेत्रप्राणातिपातमधिकृत्याह-ऊर्ध्वमधस्तिर्यक् च ये केचन प्रसा:-तेजोवायुद्वीन्द्रियादयः तथा स्थावरा:-पृथिव्यादयः || किंबहुनोक्तेन , 'सर्वत्र' प्राणिनि त्रसस्थावरमूक्ष्मवादरभेदभिन्ने 'विरतिं' प्राणातिपातनिवृत्ति 'विजानीयात् कुर्यात् , पर
मनाधिकृत । ननावित. प्र. । । किन्तया पठितया पदकोव्यापि पलालभूतथा रौतावन्न शातं परस्प पीडा न कर्तव्या ॥ १॥
Pradiporaeesa80920000000000
~405~