SearchBrowseAboutContactDonate
Page Preview
Page 405
Loading...
Download File
Download File
Page Text
________________ आगम (०२) प्रत सूत्रांक |||| दीप अनुक्रम [५०४ ] सूत्रकृताङ्ग शीलाङ्का चायचियुतं ॥२००॥ “सूत्रकृत्” - अंगसूत्र-२ ( मूलं + निर्युक्तिः + वृत्तिः) श्रुतस्कंध [१.], अध्ययन [११], उद्देशक [-] मूलं [८], निर्युक्तिः [११५ ] मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र- [ ०२], अंग सूत्र -[०२ ] “सुत्र कृत्” मूलं एवं शिलांकाचार्य कृत् वृत्तिः न्द्रियाः प्रत्येकं पर्याप्तकापर्याप्तकभेदात्पद्विधाः, पञ्चेन्द्रियास्तु संशयसंज्ञिपर्याप्तकापर्याप्तक भेदाच्चतुर्विधाः । तदेवमनन्तरोक्तया नीत्या चतुर्दशभूतग्रामात्मकतया पड़ जीवनिकाया व्याख्यातास्तीर्थकरगणधरादिभिः, 'एतावान्' एतद्भेदात्मक एवं संक्षेपतो 'जीवनिकायो' जीवराशिर्भवति, अण्डजोद्भिज्जसंखेदजादेरत्रैवान्तर्भावानापरी जीवराशिर्विद्यते कश्विदिति ॥ ८ ॥ तदेवं षड्जीवनिकार्य प्रदर्श्य यत्तत्र विधेयं तदर्शयितुमाह सवाहिं अणुजुत्तीहिं, मतिमं पडिलेहिया । सवे अकंतदुक्खा य, अतो सबे न हिंसया ॥ ९ ॥ एयं खु णाणिणो सारं, जं न हिंसति कंचण । अहिंसा समयं चैत्र, एतावंतं विजाणिया ॥ १० ॥ उङ्कं अहे य तिरियं, जे केइ तसथावरा । सवत्थ विरतिं विज्जा, संति निवाणमाहियं ॥ ११ ॥ पभू दोसे निराकिच्चा, ण विरुज्झेज्ज केणई। मणसा वयसा चेव, कायसा चैव अंतसो ॥ १२ ॥ सर्वायाः काचनानुरूपाः पृथिव्यादिजीवनिकायसाधनत्वेनानुकूला युक्तयः-साधनानि, यदिवा असिद्धविरुद्धानैकान्तिकपरिहा| रेण पक्षधर्मत्त सपक्ष सत्त्वविपक्षव्यावृत्तिरूपतया युक्तिसंगता युक्तयः अनुयुक्तयस्ताभिरनुयुक्तिभिः 'मतिमान' सद्विवेकी पृथिव्यादि| जीवनिकायान् 'प्रत्युपेक्ष्य' पर्यालोच्य जीवसेन प्रसाध्य तथा सर्वेऽपि प्राणिनः 'अकान्तदुःखा' दुःखद्विपः मुखलिप्सवश्च मन्वानो मतिमान् सर्वानपि प्राणिनो न हिंस्यादिति । युक्तयश्च तत्प्रसाधिकाः संक्षेपेणेमा इति-सात्मिका पृथिवी, तदात्मनां विद्रुमलव Jan Eaton International For Parts Only ~ 404~ ११ मार्गा ध्ययनं. ॥ २००॥
SR No.004102
Book TitleAagam 02 SOOTRAKUT Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages860
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size176 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy