________________
आगम
(०२)
“सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [११], उद्देशक [-], मूलं [८], नियुक्ति: [११५] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०२], अंग सूत्र-[०२] “सुत्रकृत" मूलं एवं शिलांकाचार्य-कृत वृत्ति:
प्रत
११ मार्गा
सूत्राक
||८||
दीप अनुक्रम [५०४]
मुत्रकृताङ्ग 18| अहावरा तसा पाणा, एवं छक्काय आहिया। एतावए जीवकाए, णावरे कोइ विजई ॥८॥ शीलाङ्का- यथाऽहम 'अनुपूर्वेण' अनुपरिपाट्या कथयामि तथा गृणुत, यदिवा यथा चानुपूर्ध्या सामय्या वा मार्गोज्याप्यते तच्छृणुत,
ध्ययन चार्यांयत्तियुतं
तद्यथा-'पंढमिल्लुगाण उदए' इत्यादि तावद्यावत् 'बारस विहे कसाए खविए उवसामिए व जोगेहिं । लम्भइ चरित्तलंभो" 18| इत्यादि, तथा 'चत्तारि परमंगाणी'त्यादि । किंभूतं मार्ग, तमेव विशिनष्टि-कापुरुषैः संग्रामप्रवेशवत् दुरध्यवसेयखात् । ॥१९९॥
'महाघोरं महाभयानक 'काश्यपो' महावीरवर्धमानखामी तेन 'प्रवेदितं' प्रणीतं मार्ग कथयिष्यामीति, अनेन स्वमनी-18 पिकापरिहारमाह, यं शुद्धं मार्गम् 'उपादाय' गृहीला 'इत' इति सन्मार्गोपादानात 'पूर्वम् आदावेवानुष्ठितत्वाहुस्तरं संसार || महापुरुषास्तरन्ति, असिवार्थे दृष्टान्तमाह-व्यवहारः-पण्यक्रयविक्रयलक्षणो विद्यते येषां ते व्यवहारिणः-सांयात्रिकाः, यथा ते विशिष्टलाभार्थिनः किञ्चिनगरं यियासवो यानपात्रेण दुस्तरमपि समुद्रं तरन्ति एवं साधयोऽप्यात्यन्तिककान्तिकाबाधमुखैषिणः | सम्यग्दर्शनादिना मार्गेण मोक्षं जिगमिपयो दुस्तरं भवौघं तरन्तीति ॥ ५॥ मार्गविशेषणायाह- मार्ग पूर्व महापुरुषाचीर्ण| मव्यभिचारिणमाश्रित्य पूर्वमिन्ननादिके काले बहवोऽनन्ताः सचा अशेषकर्मकचवरविप्रमुक्ता भवौघ-संसारम् 'अताषुः तीर्ण| वन्तः, साम्प्रतमध्येके समग्रसामग्रीकाः संख्येयाः सच्चास्तरन्ति, महाविदेहादौ सर्वदा सिद्धिसद्भावाद्वर्तमानत्वं न विरुध्यते, तथा:-18||१९९।।
इताव एव प्र० । २ दृश्यमानेषु बहुम्वादशेषु नावरे पिजती काए इत्येव पाठ उपलभ्यते, प्राङ् मुदिते त्वेष ईरशः, कचित् नावरे विनती कएति पाठ | छन्दोऽनुलोम्येन कायस्थ स्याद्भवता त्रासुन्दरः सः । ३ प्राथमि कानामुदये । ४ द्वादशाविधेषु कषायेषु क्षपितेषूपश मितेषु वा योगैः । लभते चारित्रलाभं ।। ५ चलारे परमानानि । भवत इति गम्यं । ५ समासान्तागमेत्यादिनेटोऽनित्यत्वं ।
mereceaeesekseeeeeeee
అందాల తరువాల
Sele
~402 ~