________________
आगम
(०२)
“सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [११], उद्देशक [-], मूलं [४], नियुक्ति: [११५] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०२], अंग सूत्र-[०२] “सुत्रकृत” मूलं एवं शिलांकाचार्य-कृत वृत्ति:
प्रत
सूत्राक
||४||
दीप अनुक्रम [५००]
निर्दोष सर्वदुःखक्षयकारणं हे मिक्षो ! यथा त्वं जानीपे 'ग'मिति वाक्याल कारे तथा तं मार्ग सर्वज्ञप्रणीतं 'न:' असाकं हे महा १ IS मुने ! 'हि' कथयेति ॥ २॥ ययप्यस्साकमसाधारणगुणोपलब्धेर्युष्मत्प्रत्ययेनैव प्रवृत्तिः स्वात् तथाप्यन्येषां मार्गः किंभूतो|४|
मयाऽऽख्येय इत्यभिप्रायवानाह-यदा कदाचित् 'न: अस्मान् 'केचन' सुलभबोधयः संसारोद्विनाः सम्यगमार्ग पृच्छेयुः, के। ते -'देवा' चतुर्निकायाः तथा मनुष्याः-प्रतीताः, बाहुल्येन तयोरेव प्रश्नसद्भावातदुपादानं, तेषां पृच्छतां कतर मार्गमहम्
'आख्यास्ये' कथयिष्ये, तदेतदसाकं त्वं जानानः कथयेति ॥३॥ एवं पृष्टः सुधर्मखाम्याह-यदि कदाचित् 'व:' युष्मान् । केचन देवा मनुष्या वा संसारभ्रान्तिपराभवाः सम्यगमार्ग पृच्छेयुस्तेषां पृच्छताम् 'इममिति वक्ष्यमाणलक्षणं पड्जीवनिकाय
प्रतिपादनगर्भ तद्रक्षाप्रवर्ण मार्ग 'पडिसाहिजे'ति प्रतिकथयेत् , 'मार्गसारम्' मार्गपरमार्थ यं भवन्तोऽन्येषां प्रतिपादयिष्यन्ति 1 तत् 'मे' मम कथयतः शृणुत यूयमिति, पाठान्तरं वा "तेसिं तु इमं मग्गं आइक्वेज सुणेह में'त्ति उत्तानार्थम् ॥ ४॥
पुनरपि मार्गाभिष्टवं कुर्वन्मुधर्मस्वाम्याह
अणुपुत्वेण महाघोरं, कासवेण पवेइयं । जमादाय इओ पुवं, समुदं ववहारिणो ॥५॥ 18|अतरिंसु तरंतेगे, तरिस्संति अणागया। तं सोच्चा पडिवक्खामि, जंतवो तं सुह मे ॥६॥
पुढवीजीवा पुढो सत्ता, आउजीवा तहाऽगणी। वाउजीवा पुढो सत्ता, तणरुक्खा सबीयगा ॥७॥
Recenescenetweeeeeees
Maniorary.om
~401~