SearchBrowseAboutContactDonate
Page Preview
Page 401
Loading...
Download File
Download File
Page Text
________________ आगम (०२) “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [११], उद्देशक [-], मूलं [३], नियुक्ति: [११५] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०२], अंग सूत्र-[०२] “सुत्रकृत” मूलं एवं शिलांकाचार्य-कृत वृत्ति: అ प्रत सूत्राक ||३|| ॥१९८॥ सूत्रकृताङ्गं तं मग्गं णुत्तरं सुद्धं, सबदुक्खविमोक्खणं । जाणासि णं जहा भिक्खू !, तं णो ब्रूहि महामुणी॥ ११ मार्गाशीलाका जइ णो केइ पुच्छिज्जा, देवा अदुव माणुसा। तेसिं तु कयरं मग्गं, आइक्खेज ? कहाहि णो ॥३॥ ध्ययन. चायिचियुतं जइ वो केइ पुच्छिज्जा, देवा अदुव माणुसा । तेसिमं पडिसाहिज्जा, मग्गसारं सुणेह मे ॥४॥ विचित्रखात्रिकालविषयलाच सूत्रस्थागामुकं प्रच्छकमाश्रित्य मूत्रमिदं प्रवृत्तम्, अतो जम्बूस्खामी सुधमेखामिनमिदमाह, तद्यथा-'कतरः' किंभूतो 'मार्गः' अपवर्गावाप्तिसमर्थोऽस्यां त्रिलोक्याम् 'आख्यातः' प्रतिपादितो भगवता त्रैलोक्योद्धरणसम-13 नैकान्तहितैषिणा मा हनेत्येवमुपदेशप्रवृत्तिर्यस्यासौ माहन:-तीर्थकुत्तेन, तमेव विशिनष्टि-मतिः-लोकालोकान्तर्गतमूक्ष्मव्यव-18 हितविप्रकृष्टातीतानागतवर्वमानपदार्थाविर्भाविका केवलज्ञानाख्या यस्यास्त्यसौ मतिमांस्तेन, यं प्रशस्त भावमार्ग मोक्षगमनं प्रति । 181'ऋजु' प्रगुणं यथावस्थितपदार्थस्वरूपनिरूपणद्वारेणावळं सामान्यविशेषनित्यानित्यादिस्याद्वादसमाश्रयणात् , तदेवंभूतं मार्ग ज्ञान दर्शनतपश्चारित्रात्मकं 'प्राप्य' लब्ध्वा संसारोदरविवरखती प्राणी समग्रसामग्रीकः 'ओघ मिति भवौघं संसारसमुद्रं तरत्यत्यन्त । दुस्तरं, तदुत्तरणसामग्या एव दुष्पापसात् , तदुक्तम्-"माणुस्सखेचजाईकुलरुवारोगमाउयं पुद्धी। सवणोग्गहसद्धासजमो य लोयंमि दुलहाई ॥१॥" इत्यादि ।।स एवं प्रच्छकः पुनरप्याह-योऽसौ मार्गः सत्त्वहिताय सर्वज्ञेनोपदिष्टोऽशेपैकान्तकौटिल्यवक्र(ता)रहितस्तं | | मार्ग, नास्योत्तररा-प्रधानोऽस्तीत्यनुत्तरस्तं शुद्धः-अवदातो निर्दोषः पूर्वापरब्याहतिदोषापगमात्सावद्यानुष्ठानोपदेशाभावाद्वा समिति, ॥३॥१९८॥ तथा सवोणि-अशेषाणि बहुभिर्भवैरुपचितानि दुःखकारणबाहुःखानि कर्माणि तेभ्यो 'विमोक्षणं'-विमोचकं तमेवंभूतं मागेमनुत्तरं ।।। मानुष्य यो जातिः कुल रूपमारोग्यमायुः बुद्धिः श्रवणमपग्रहः श्रद्धा संयमच डोके दुर्लभानि ॥१॥ erroraeral दीप अनुक्रम [४९८] secreta ~400~
SR No.004102
Book TitleAagam 02 SOOTRAKUT Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages860
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size176 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy