SearchBrowseAboutContactDonate
Page Preview
Page 398
Loading...
Download File
Download File
Page Text
________________ आगम (०२) “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [११], उद्देशक [-], मूलं [२४...], नियुक्ति: [१११] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०२], अंग सूत्र-[०२] “सुत्रकृत” मूलं एवं शिलांकाचार्य-कृत वृत्ति: प्रत सूत्रांक ||२४|| పూల మూల వరించింది दीप अनुक्रम [४९६] मिध्यासोपहतष्टितया विपरीतजीवादितखाभ्युपगमात् , तत्संख्या चैवमवगन्तव्या, तयथा-असियसय किरियाणं अकिरियवा| ईण होइ चुलसीई । अण्णाणिय सत्तट्ठी वेणइयाणं च बत्तीसं ॥१॥ तेषां च स्वरूपं समवसरणाध्ययने वक्ष्यत इति ।। साम्प्रतं मार्ग| | भङ्गद्वारेण निरूपयितुमाह, तद्यथा-एकः क्षेमो मार्गस्तस्करसिंहव्याघ्राद्युपद्रवरहितखात् तथा क्षेमरूपश्च समखानथा छायापुष्पफलव दृक्षोपेतजलाश्रयाकुलखाच १, तथा परः क्षेमो निश्चौरः किंलक्षेमरूप उपलशकलाकुलगिरिनदीकण्टकगांशताकुलतेन विषमसात् ।। | तथाऽपरोक्षेमस्तस्करादिभयोपेतखारक्षेमरूपचोपलशकलाद्यमावतया समसात् , तथाऽन्यो न क्षेमो नापि क्षेमरूपः सिंहय्याघ्रतस्करादिदोषदुष्टलात्तथा गर्तापाषाणनिम्नोन्नतादिदोषदुष्टलाचेति, एवं भावमार्गोऽप्यायोग्यः, तयथा--ज्ञानादिसमन्वितो द्रव्यलिङ्गोपेतब साधुः क्षेमः क्षेमरूपच, तथा क्षेमोऽक्षेमरूपस्तु स एव भावसाधुः कारणिकद्रव्यलिङ्गरहितः, तृतीयभङ्गकगता | | निहवाः, परतीथिका गृहस्थाश्वरमभङ्गकवर्तिनो द्रष्टव्याः । एवमनन्तरोक्तया प्रक्रियया 'चतुष्कक' भङ्गकचतुष्टयं मार्गादिष्वायोज्य, आदिग्रहणादन्यत्रापि समाध्यादावायोज्यमिति ।। सम्बगमिथ्यासमार्गयोः खरूपनिरूपणायाहसम्मप्पणिओ मग्गो णाणे तह दंसणे चरित्ते य । चरगपरिवायादीचिण्णो मिच्छत्तमग्गो उ ॥ ११२ ॥ इतिरससायगुरुया छज्जीवनिकायघायनिरया (य)। जे उवदिसंति मग्गं कुमग्गमग्गस्सिता ते उ ॥११३ ॥ तवसंजमपहाणा गुणधारी जे चयंति सम्भावं । सबजगज्जीवहियं तमाहु सम्मप्पणीयमिण ॥ ११४॥ |पंथो मग्गो णाओ विहीं धिती सुगती हियं (तह) सुहं च । पत्थं सेयं णिव्युह णिवाणं सिवकर चेव ॥११५॥ १ अशीतिशतं कियाचादिनामक्रियावादिनां भवति चतुरशीतिः भज्ञानिकानां सप्तपनि यिकानां च द्वात्रिंशत् ॥ १॥ निरcecklack मार्ग शब्दस्य निक्षेपा:, सम्यग व मिथ्या मार्गस्य स्वरुप-निरूपणा, ~397~
SR No.004102
Book TitleAagam 02 SOOTRAKUT Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages860
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size176 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy