SearchBrowseAboutContactDonate
Page Preview
Page 397
Loading...
Download File
Download File
Page Text
________________ आगम (०२) “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [११], उद्देशक [-], मूलं [२४...], नियुक्ति: [१११] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०२], अंग सूत्र-[०२] “सुत्रकृत्” मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत coteese सूत्रांक ||२४|| दीप अनुक्रम [४९६] कृताङ्ग अन्दोलनमागोंऽपि यत्रान्दोलनेन दुर्गमतिलङ्घयते, वेत्रमार्गों यत्र वेत्रलतोपष्टम्भेन जलादौ गम्यते इति, तद्यथा-चारुदत्तो ११ मामाशीलाबा-18 वेत्रलतोपष्टम्भेन वेत्रवती नदीमुत्तीर्य परकूलं गतः, रज्जुमार्गस्तु यत्र रज्या किश्चिदतिदुर्गमतिलङ्घयते, 'दवनं'ति यानंध्ययनं माचार्गीय तन्मागों दवनमार्गः, बिलमार्गो यत्र तु गुहाद्याकारेण विलेन गम्यते, पाशप्रधानो मार्गः पाशमार्गः पाशकूटवागुरान्वितो मार्ग निक्षेपा.. तियुत इत्यर्थः, कीलकमार्गो यत्र वालुकोत्कटे मरुकादिविषये कीलकाभिज्ञानेन गम्यते, अजमार्गो यत्र अजेन-वस्त्येन गम्यते, तत्-RI ॥१९६॥ | यथा सुवर्णभूम्यां चारुदत्तो गत इति, पक्षिमार्गो यत्र भारुण्डादिपक्षिभिर्देशान्तरमवाप्यते, छत्रमार्गो यत्र छत्रमन्तरेण गन्तुं न | शक्यते, जलमार्गों यत्र नावादिना गम्यते, आकाशमागों विद्याधरादीनाम् , अयं सर्वोऽपि फलकादिको 'द्रव्ये' द्रन्यविषयेऽवग-1 न्तव्य इति। क्षेत्रादिमार्गप्रतिपादनायाह-क्षेत्रमार्गे पर्यालोच्यमाने यसिन् 'क्षेत्रे ग्रामनगरादौ प्रदेशे वा शालिक्षेत्रादिके वा क्षेत्रे | यो याति मार्गो यसिन्वा क्षेत्रे व्याख्यायते स क्षेत्रमार्गः, एवं कालेऽप्यायोज्यं । भावे खालोच्यमाने द्विविधो भवति मार्गः, तद्यथा-16 |प्रशस्तोप्रशस्तश्चेति । प्रशस्ताप्रशस्तभेदप्रतिपादनायाह-'द्विविधेऽपि प्रशस्ताप्रशस्तरूपे भावमार्गे प्रत्येक त्रिविधो भेदो भवति, | तत्राप्रशस्तो मिथ्याखमविरतिरबानं चेति, प्रशस्तस्तु सम्बग्दर्शनशानचारित्ररूप इति, 'तस्य' प्रशस्ताप्रशस्तरूपस्य भावमार्गस्थ 'चि| निश्चयो' निर्णयः फलं कार्य निष्टा द्वेषा, तद्यथा-प्रशस्तः सुगतिफलोप्रशस्तव दुर्गतिफल इति । इह तु पुनः 'प्रस्तावः' अधिकारः ॥१९६॥ | 'सुगतिफलेन' प्रशस्तमार्गेणेति ॥ तत्राप्रशस्त दुर्गतिफलं मार्ग प्रतिपिपादयिषुस्तकर्तनिर्दिदिक्षुराह-दुर्गतिः फलं यस्य स दुर्ग-18 तिफलस्तद्वदनशीला दुर्गतिफलवादिनस्तेषां प्रावादुकानां त्रीणि त्रिपष्पधिकानि शतानि भवन्ति, दुर्गतिफलमार्गोपदेष्टुत्वं च तेषां eceaeserveesereenettes | मार्ग शब्दस्य निक्षेपा: ~396~
SR No.004102
Book TitleAagam 02 SOOTRAKUT Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages860
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size176 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy