SearchBrowseAboutContactDonate
Page Preview
Page 396
Loading...
Download File
Download File
Page Text
________________ आगम (०२) “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [११], उद्देशक [-], मूलं [२४...], नियुक्ति: [१०७] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०२], अंग सूत्र-[०२] “सुत्रकृत" मूलं एवं शिलांकाचार्य-कृत वृत्ति: प्रत अथ एकादशं श्रीमार्गाध्ययनं प्रारभ्यते । सूत्रांक ||२४|| दीप अनुक्रम [४९६] 8800a0rasadresasrasperseas उक्तं दशममध्ययनं, तदनन्तरमेकादशमारभ्यते, अस्ख चायमभिसंबन्धः, इहानन्तराध्ययने समाधिः प्रतिपादितः, स च ज्ञानदर्शनतपचारित्ररूपो वर्तते, भावमार्गोऽप्येवमात्मक एवेत्यतो मार्गोऽनेनाध्ययनेन प्रतिपायते इत्यनेन संवन्धेनायातस्थासाध्ययनस चखायुपक्रमादीन्यनुयोगद्वाराणि वाच्यानि, तत्राप्युपक्रमान्तर्गतोऽर्थाधिकारोऽयं, तद्यथा-प्रशस्तो ज्ञानादिको भावमार्गस्तदाचरणं | चात्राभिधेयमिति, नामनिष्पन्ने तु निक्षेपे मार्ग इत्यस्याध्ययनस्य नाम, तन्निक्षेपार्थं नियुक्तिकृदाह--- णामं ठवणा दविए खेत्ते काले तहेव भावे य । एसो खलु मग्गस्स य णिक्खेवो छविहो होइ ॥ १०७॥ फलगलयंदोलणवित्तरज्जुदवणबिलपासमग्गे य । खीलगअयपक्खिपहे छत्तजलाकासदच्वंमि ॥१०८॥ S| खेत्तंमि जंमि खेत्ते काले कालो जहिं हवइ जो उ । भावंमि होति दुविहो पसत्थ तह अप्पसत्थो य ।। १०९॥ दुविहमिवि तिगभेदो ओतस्स(उ) विणिच्छओ दुविहो।सुगतिफलदुग्गतिफलो पगयं सुगतीफलेणित्य।।११०॥ दुग्गइफलवादीणं तिनि तिसट्ठा सताइ वादीणं । खेमे य खेमरूवे चउकगं मग्गमादीसु ॥ ११ ॥ नामस्थापनाद्रम्पक्षेत्रकालभावभेदान्मार्गस्य पोढा निक्षेपः, तत्र नामस्थापने सुगमलादनादृत्य शरीरभव्यशरीरव्यतिरिक्त द्रव्यमार्गमधिकृत्याह-फलकैर्मार्गः फलकमार्गः यत्र कर्दमादिभयात् फलकैर्गम्यते, लतामार्गस्तु यत्र लतावलम्बन गम्यते, Samaa000000000000039392909a andiDrary.om अत्र एकादशमं अध्ययनं 'मार्ग' आरब्धं, पूर्व अध्ययनेन सह तत् अभीसम्बन्ध:, मार्ग शब्दस्य निक्षेपा: ~395~
SR No.004102
Book TitleAagam 02 SOOTRAKUT Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages860
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size176 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy