________________
आगम
(०२)
“सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [१०], उद्देशक [-], मूलं [२४], नियुक्ति: [१०६] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०२], अंग सूत्र-[०२] “सुत्रकृत” मूलं एवं शिलांकाचार्य-कृत वृत्ति:
प्रत
सूत्रांक
||२४||
दीप अनुक्रम [४९६]
मननं मतिः सा शोभना यस्यास्त्यसौ मतिमान् , प्रशंसायां मतुए, तदेवं शोभनमतियुक्तो मुमुक्षुर्नरः सम्पकुश्रुतचारित्राख्यं । धर्म भावसमाधि वा 'बुध्यमानस्तु' विहितानुष्ठाने प्रवृत्ति कुर्वाणस्तु पूर्व तावनिषिद्धाचरणानिवर्तेत अतस्तत् दर्शयति-'पापात् । हिंसानृतादिरूपात्कर्मण आत्मानं निवर्तयेत् , निदानोच्छेदेन हि निदानिन उच्छेदो भवतीत्यतोऽशेषकर्मक्षयमिच्छन्नादावेव आश्रव-18 द्वाराणि निरन्थ्यादित्यभिप्रायः, किं चान्यत्-हिंसा-प्राणिज्यपरोपणं तया ततो वा प्रसूतानि-जातानि यान्यशुभानि कर्माणि 8 तान्यत्यन्तं नरकादिषु यातनास्थानेषु दुःखानि दुःखोत्पादकानि वर्तन्ते, तथा वैरमनुवनन्ति तच्छीलानि च वैरानुबन्धीनिजन्मशतसहस्रदुर्मोचानि, अत एव महद्भयं येभ्यः सकाशात्तानि महाभयानीति, एवं च मला मतिमानात्मानं पापानिवर्तयेदिति, पाठान्तरं वा 'निवाणभूए व परिबरजा'अस्थायमर्थः यथा हि निवृतो निर्व्यापारखाकस्यचिदुपाते न वर्तते एवं साधुरपि सावद्या| नुष्ठानरहितः परि-समन्ताद् ब्रजेदिति ॥२१॥ तथा आप्तो मोक्षमार्गस्तद्गामी-तद्गमनशील आत्महितगामी वा आप्तो वा प्रक्षीणदोषः
सर्वज्ञस्तदुपदिष्टमार्गगामी 'मुनिः साधुः 'मृषावादम्' अनृतमयथार्थ न ब्रूयात् सत्यमपि प्राण्युपघातकमिति, 'एतदेव' मृषाचादव18 जनं कृत्स्नं' संपूर्ण भावसमाधि निर्वाणं चाहुः, सांसारिका हि समाधयः स्नानभोजनादिजनिताः शब्दादिविषयसंपादिता वा 18| अनैकान्तिकानात्यन्तिकवेन दुःखप्रतीकाररूपलेन वा असंपूर्णा वर्तन्ते । तदेवं मृषावादमन्येषां वा व्रतानामतिचार खयमात्मना 18न कुर्यात्राप्यपरेण कारयेत्तथा कुर्वन्तमप्यपरं मनोवाकायकर्मभिर्नानुमन्येत इति ॥ २२ ॥ उचरगुणानधिकत्याह--उद्गमो18|त्पादनैपणाभिः 'शुद्ध' निर्दोषे 'स्यात्' कदाचित् 'जाते' प्राप्ते पिण्डे सति साधू रागद्वेषाभ्यां न दूषयेत् , उक्तं च
~393~