SearchBrowseAboutContactDonate
Page Preview
Page 393
Loading...
Download File
Download File
Page Text
________________ आगम (०२) प्रत सूत्रांक ||२०|| दीप अनुक्रम [४९२] सूत्रकृता श्रीळाङ्का चायचियुतं ॥१९४॥ “सूत्रकृत्” - अंगसूत्र-२ (मूलं+निर्युक्ति:+वृत्तिः) श्रुतस्कंध [१.], अध्ययन [ १० ], उद्देशक [-], मूलं [२०], निर्युक्ति: [१०६] मुनि दीपरत्नसागरेण संकलित ...... आगमसूत्र [०२], अंग सूत्र [०२] “सुत्रकृत्” मूलं एवं शिलांकाचार्य कृत् वृत्तिः मृतस्य वा, तस्य च क्लेश एव केवलं पापबन्धथेत्येवं मला पापानि कर्माणि परित्यजेचपभरेदिति ।। १९ ।। तपश्चरणोपायमधिकृत्याह-यथा 'क्षुद्रमृगा' क्षुद्राव्यपशवो हरिणजात्यायाः 'चरन्तः' अटव्यामटन्तः सर्वतो विभ्यतः परिशङ्कमानाः सिंहं व्याघ्रे वा आत्मोपद्रवकारिणं दूरेण परिहृत्य 'चरन्ति' विहरन्ति एवं 'मेधावी' मर्यादावान्, तुर्विशेषणे, सुतरां धर्मं 'समीक्ष्य' पर्यालोच्य 'पाप' कर्म असदनुष्ठानं दूरेण मनोवाक्कायकर्मभिः परिहत्य परि-समन्वाद्रजेत् संयमानुष्ठायी तपश्चारी च भवेदिति, दूरेण वा पापं पापहेतुखात्सावधानुष्ठानं सिंहमिव मृगः स्वहितमिच्छन् परिवर्जयेत् परित्यजेदिति ॥ २० ॥ अपिच Ja Education intimation संबुज्झमाणे. उ णरे मतीमं, पावाउ अप्पाण निवट्टएजा। हिंसप्पसूयाई दुहाई मत्ता, वेराणुबंधीणि मह भयाणि ॥ २१ ॥ मुखं न बूया मुणि अत्तगामी, णिवाणमेयं कसिणं समाहिं । सयं न कुज्जा न य कारवेजा, करंतमन्नपि य णाणुजाणे ॥ २२ ॥ सुद्धे सिया जाए न दूसएजा, अमुच्छिए ण य अज्झोववन्ने । घितिमं विमुक्के ण य पूयणट्टी, न सिलोयगामी य परिएजा ॥ २३ ॥ निक्खम्म गेहाउ निरावकंखी, कायं विउसेज नियाणछिन्ने । णो जीवियं णो मरणाभिकखी, चरेज्ज भिक्खू वलया विमुक्के ॥२६॥ तिबेमि ॥ (गाथानं ० ५८० ) । इति समाहिनाम दसममज्झयणं समत्तं ॥ Forsy १० समाध्यध्ययनं. ~392~ ॥१९४॥ www.crayo अत्र गाथा क्रमांके मुद्रण दोष: दृश्यते, अन्त्य गाथा-क्रम २६ न वर्तते, तत् २४ वर्तते | [अंत्य गाथा क्रम २६ नहीं २४ होना चाहिए]
SR No.004102
Book TitleAagam 02 SOOTRAKUT Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages860
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size176 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy