SearchBrowseAboutContactDonate
Page Preview
Page 392
Loading...
Download File
Download File
Page Text
________________ आगम (०२) “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [१०], उद्देशक [-], मूलं [२०], नियुक्ति: [१०६] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०२], अंग सूत्र-[०२] “सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत वृत्ति: प्रत सूत्रांक ||२०|| दीप 'ममाइति ममखवान् इदं मे अहमस्य स्वामीत्येवं स 'मन्द।' अज्ञः साहसं कर्तुं शीलमस्येति साहसकारीति, तपथा-कश्चिद्रणिन ॥ महता क्लेशेन महार्याणि रलानि समासाद्योजयिन्या बहिराचासितः, स च राजचौरदायादभयादात्री रवान्येवमेवं च प्रवेशयि1 यामीत्येवं पर्यालोचनाकुलो रजनीक्षयं न ज्ञातवान् , अहथेव रूलानि प्रवेशयन् राजपुरुष रत्नेभ्यश्यावित इति, एवमन्योऽपि किंक |तन्यताकुलः स्वायुषः क्षयमबुध्यमानः परिग्रहेष्वारम्भेषु च प्रवर्तमानः साहसकारी स्वादिति, तथा कामभोगतृषितोऽदि रात्री |च परि-समन्तात् न्यार्थी परितप्यमानो मम्मणवणिग्वदातेध्यायी कायेनापि क्लिश्यते, तथा चोक्तम्-"अजरामरवद्वालः ॥ क्लिश्यते धनकाम्यया । शाश्वतं जीवितं चैव, मन्यमानो धनानि च ॥१॥ तदेवमार्तध्यानोपहतः कहया वच्चइ सत्थो? किं भंडं कत्थ किचिया भूमी'त्यादि, तथा 'उक्खणइ खणइ णिहणइ रति न सुयइ दियावि य ससंको'इत्यादिचिचसक्केशात्सुष्टु मूढोड़जरामरखणिग्वदजरामरवदात्मानं मन्यमानोऽपगतशुभाध्यवसायोऽहर्निशमारम्भे प्रवर्तत इति ॥ १८॥ किश्चान्यत्-'वित्तं' द्रव्यजातं तथा 'पशचों' गोमहिण्यादयस्तान् सर्वान् 'जहाहि परित्यज-तेषु ममसं मा कृथाः, ये 'वान्धवा' मातापित्रादयः श्वशुरादयश्च पूर्वोपरसंस्तुता ये च प्रिया मित्राणि' सहपांसुक्रीडितादयस्ते एते मातापित्रादयोन किश्चित्तस्य परमार्थतः कुर्वन्ति, सोऽपि च वित्तपशुबान्धवमित्रार्थी अत्यर्थं पुनः पुनर्वा लपति लालप्यते, तद्यथा-हे मातः!हे पितरित्येवं तदर्थं शोकाकुलः॥8 प्रलपति, तदर्जनपरच मोहमुपैति, रूपवानपि कण्डरीकवत् धनवानपि मम्मणवणिग्वत् धान्यवानपि तिलकष्ठिबद् इत्येवम-18 सावप्यसमाधिमान् मुखते(ति), यच्च तेन महता क्लेशेनापरप्राण्युपमर्देनोपार्जितं वित्तं तदन्ये जनाः 'से' तस्थापहरन्ति जीवत एवं १कदा जति साथः किं भाई क च कियती भूमिः । २ उत्खनति खनति निहन्ति रात्रौ न खपिति दिवापि च सर्शकः ॥ १॥ ecenesesesesesesese अनुक्रम [४९२] cces Surajanmorary om ~391
SR No.004102
Book TitleAagam 02 SOOTRAKUT Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages860
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size176 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy