SearchBrowseAboutContactDonate
Page Preview
Page 381
Loading...
Download File
Download File
Page Text
________________ आगम (०२) “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [१०], उद्देशक [-], मूलं [४], नियुक्ति: [१०६] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०२], अंग सूत्र-[०२] “सुत्रकृत” मूलं एवं शिलांकाचार्य-कृत वृत्ति: प्रत सूत्राक ||४|| दीप अनुक्रम [४७६] वा प्रत्यात्मा योग्यः क्रियते व्यवस्थाप्यते येन धर्मेणासी धर्मः समाधिस्तं समाख्यातवान् , यदिवा-धर्ममाख्यातवांस्तत्समाधि च सूत्रकृवाझं १० समाशीलाका-2 धर्मध्यानादिकमिति । सुधर्मस्खाम्याह-समिमं-धर्म समाधि वा भगवदुपदिष्टं शृणुत यूयं, तद्यथा-न विद्यते ऐहिकामुष्मिकरूपाध्यध्ययनं. चायीयवृ प्रतिज्ञा-आकासा तयोऽनुष्ठानं कुर्वतो यस्यासावप्रतिज्ञो, भिक्षणशीलो भिक्षुः तुर्विशेषणे भावभिक्षुः, असावेव परमार्थतः साधुः | चियुर्व धर्म धर्मसमाधि च प्राप्तोऽसावेवेति, तथा न विद्यते निदानमारम्भरूपं 'भूतेषु जन्तुषु यस्खासावनिदानः स एवम्भूतः सावधानु-| छानरहितः परि-समन्तात्संयमानुष्ठाने 'बजेदू' गच्छेदिति, यदिवा-अनिदानभूता-अनाश्रवभूतः कर्मोपादानरहितः सुष्टु परिव्रजेत् । ॥१८८॥ सुपरिव्रजेत् , यदिवा-अनिदानभूतानि-अनिदानकल्पानि ज्ञानादीनि तेषु परिव्रजेत् , अथवा निदानं हेतुः कारणं दुःखस्यातोऽनि-18 | दानभूतः कस्यचिदुखमनुपपादयन् संयमे पराक्रमेतेति ।।१।। प्राणातिपातादीनि तु कर्मणो निदानानि वर्तन्ते, प्राणातिपातोऽपि द्रव्यक्षेत्रकालभावभेदाचतुधों, तत्र क्षेत्रप्राणातिपातमधिकृत्याह-सर्वोऽपि प्राणातिपातः क्रियमाणः प्रज्ञापकापेक्षयोर्वमधस्ति-18 |येक क्रियते, यदिवा-ऊोधस्तिर्यरूपेषु त्रिषु लोकेषु तथा प्राच्यादिषु दिक्षु विदिक्षु चेति, द्रन्यप्राणातिपातस्वयं-स्सन्तीति | वसा-द्वीन्द्रियादयो ये च 'स्थावराः' पृथिव्यादयः, चकारः स्वगतभेदसंसूचनार्थः, कालप्राणातिपातसंसूचनार्थो वा दिवा रात्री वा, 'प्राणाः' प्राणिनः, भावप्राणातिपातं खाह-एतान् प्रागुक्तान प्राणिनो हस्तपादाभ्यां 'संयम्य' बद्धा उपलक्षणार्थखादखान्यथा वा कदर्थयिखा यत्वेषां दुःखोत्पादनं तन्न कुर्यात् , यदिचैतान् प्राणिनो हस्तौ पादौ च संयम्य संयतकायः सन्न Reen | हिंस्थात् , चशब्दादुच्छासनिश्वासकासितक्षुतवातनिसर्गादिषु सर्वत्र मनोवाकायकर्मसु संपतो भवन् भावसमाधिमनुपालयेत्, तथा का परैरदत्तं न गृहीयादिति तृतीयव्रतोपन्यासः, अदनादाननिषेधाचार्थतः परिग्रही निपिद्धो भवति, नापरिगृहीतमासेय्यत इति || ~ 380~
SR No.004102
Book TitleAagam 02 SOOTRAKUT Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages860
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size176 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy